आत्मशटकम, जिसे निर्वाणशटकम के नाम से भी जाना जाता है, एक गैर-द्वैतवादी रचना है जिसमें 6 श्लोक शामिल हैं, जिसका श्रेय अद्वैत वेदांत की मूल शिक्षाओं या गैर-द्वैतवाद की हिंदू शिक्षाओं को संक्षेप में प्रस्तुत करने वाले आदि शंकराचार्य को दिया गया है। यह लगभग 788-820 CE लिखा गया था। प्रस्तुत लेख में आप chidananda roopah shivoham shivoham Lyrics संस्कृत एवं अंग्रेजी भाषा में पढ़ सकते है, कृपया इसे शेयर करना ना भूले।
Chidananda Roopah Shivoham Shivoham Shloka Lyrics
Sanskrit Shloka
मनोबुद्ध्यहङ्कार चित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥
Transliteration
manobuddhyahaṅkāra cittāni nāhaṁ
na ca śrotrajihve na ca ghrāṇanetre ।
na ca vyoma bhūmirna tejo na vāyuḥ
cidānandarūpaḥ śivo’ham śivo’ham ॥1॥
English Transcript
manobuddhyahankara chittani naham
na cha shrotrajihve na cha ghrananetre |
na cha vyoma bhumirna tejo na vayuh
chidanandarupah shivo’ham shivo’ham ||1||
Sanskrit Shloka
न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुः न वा पञ्चकोशः ।
न वाक्पाणिपादं न चोपस्थपायु
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥
Transliteration
na ca prāṇasaṁjño na vai pañcavāyuḥ
na vā saptadhātuḥ na vā pañcakośaḥ ।
na vākpāṇipādaṁ na copasthapāyu
cidānandarūpaḥ śivo’ham śivo’ham ॥2॥
English Transcript
na cha pranasanjno na vai panchavayuh
na va saptadhatuh na va panchakoshah |
na vakpanipadam na chopasthapayu
chidanandarupah shivo’ham shivo’ham ||2||
chidananda roopah shivoham shivoham 2nd lyrics
Sanskrit Shloka
न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥३॥
Transliteration
na me dveṣarāgau na me lobhamohau
mado naiva me naiva mātsaryabhāvaḥ ।
na dharmo na cārtho na kāmo na mokṣaḥ
cidānandarūpaḥ śivo’ham śivo’ham ॥3॥
English Transcript
na me dvesharagau na me lobhamohau
mado naiva me naiva matsaryabhavah |
na dharmo na chartho na kamo na mokshah
chidanandarupah shivo’ham shivo’ham ||3||
chidananda roopah shivoham shivoham 3rd lyrics
Rediscover the ancient wisdom and wear unique Sanskrit Merch.
T-Shirts, Hoodies, Sweatshirts and @tfi-store. Check out the Wide Collection.
Sanskrit Shloka
न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥४॥
Transliteration
na puṇyaṁ na pāpaṁ na saukhyaṁ na duḥkhaṁ
na mantro na tīrthaṁ na vedā na yajñāḥ ।
ahaṁ bhojanaṁ naiva bhojyaṁ na bhoktā
cidānandarūpaḥ śivo’ham śivo’ham ॥4॥
English Transcript
na punyam na papam na saukhyam na duhkham
na mantro na tirtham na veda na yajnah |
aham bhojanam naiva bhojyam na bhokta
chidanandarupah shivo’ham shivo’ham ||4||
chidananda roopah shivoham shivoham 4th lyrics
Sanskrit Shloka
न मृत्युर्न शङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्मः ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यं
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥५॥
Transliteration
na mr̥tyurna śaṅkā na me jātibhedaḥ
pitā naiva me naiva mātā na janmaḥ ।
na bandhurna mitraṁ gururnaiva śiṣyaṁ
cidānandarūpaḥ śivo’ham śivo’ham ॥5॥
English Transcript
na nrityurna shanka na me jatibhedah
pita naiva me naiva mata na janmah |
na bandhurna mitram gururnaiva shishyam
chidanandarupah shivo’ham shivo’ham ||5|
Sanskrit Shloka
अहं निर्विकल्पो निराकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न चासङ्गतं नैव मुक्तिर्न मेयः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥६॥
Transliteration
ahaṁ nirvikalpo nirākārarūpo
vibhutvācca sarvatra sarvendriyāṇām ।
na cāsaṅgataṁ naiva muktirna meyaḥ
cidānandarūpaḥ śivo’ham śivo’ham ॥6॥
English Transcript
aham nirvikalpo nirakararupo
vibhutvachcha sarvatra sarvendriyanam |
na chasangatam naiva muktirna meyah
chidanandarupah shivo’ham shivo’ham ||6||
Chidananda Roopah Shivoham Shivoham Lyrics
manobuddhyahankara chittani naham
na cha shrotrajihve na cha ghrananetre |
na cha vyoma bhumirna tejo na vayuh
chidananda roopah shivoham shivoham ||1||
na cha pranasanjno na vai panchavayuh
na va saptadhatuh na va panchakoshah |
na vakpanipadam na chopasthapayu
chidananda roopah shivoham shivoham||2||
na me dvesharagau na me lobhamohau
mado naiva me naiva matsaryabhavah |
na dharmo na chartho na kamo na mokshah
chidananda roopah shivoham shivoham ||3||
na punyam na papam na saukhyam na duhkham
na mantro na tirtham na veda na yajnah |
aham bhojanam naiva bhojyam na bhokta
chidananda roopah shivoham shivoham ||4||
na nrityurna shanka na me jatibhedah
pita naiva me naiva mata na janmah |
na bandhurna mitram gururnaiva shishyam
chidananda roopah shivoham shivoham ||5||
aham nirvikalpo nirakararupo
vibhutvachcha sarvatra sarvendriyanam |
na chasangatam naiva muktirna meyah
chidananda roopah shivoham shivoham ||6||
Wear Unique Devbhasha Sanskrit Merch.
T-Shirts, Hoodies, Sweatshirts and @tfi-store. Check out the Wide Collection.
TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection. The mod designs, comfy fabric and unmatchable love for urbane clothing aren’t just some reasons you must check our T-shirts, Hoodies, Posters out but check them out for the cultural heritage they imbibe. Classic colours and sizes to choose from. Thank you for reading the chidananda roopah shivoham shivoham sloka lyrics with meaning article and please share this with your friends and family.
TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection.
Shop the Sanskrit Merchandise
Follow us for more updates
Twitter: TFISTORE
Thanks very much for the work you are doing. I will appreciate you sending me a full text in Sanskrit of this and a mp3 recitation if available to : ajitpkarve@gmail.com