Sri Dakshinamurthy Stotram Shloka and Lyrics
Sri Dakshinamurthy is a part of the Lord Shiva who is the master of all kinds of knowledge. This part of Lord Paramashiva, devoted to the Supreme Guru, is His personification in the form of ultimate awareness, understanding and knowledge. This form presents Shiva as the teacher of yoga, music and knowledge, and exponents on the scriptures. He is worshiped in this form. The god of wisdom, complete and rewarding meditation. According to the scriptures, if a person does not have a Paramaguru, they can consider Lord Sri Dakshinamurthy as their guru and worship him. Here you can read Sri Dakshinamurthy stotram shloka with lyrics in English and feel free to share with Sadharmik Friends and family memebers.
Sri Dakshinamurthy Dhyanam Shloka
Sanskrit Shloka
मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं
वर्षिष्ठांते वसद् ऋषिगणैः आवृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलित चिन्मुद्रमानंदमूर्तिं
स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥१॥
Transliteration
maunavyākhyā prakaṭita parabrahmatattvaṁ yuvānaṁ
varṣiṣṭhāṁte vasad r̥ṣigaṇaiḥ āvr̥taṁ brahmaniṣṭhaiḥ ।
ācāryendraṁ karakalita cinmudramānaṁdamūrtiṁ
svātmārāmaṁ muditavadanaṁ dakṣiṇāmūrtimīḍe ॥1॥
English Transcript
maunavyakhya prakatita parabrahmatattvam yuvanam
varshishthante vasad rishiganaih avritam brahmanishthaih |
acharyendram karakalita chinmudramanandamurtim
svatmaramam muditavadanam dakshinamurtimide ||1||
Sri Dakshinamurthy Stotram lyrics
Sanskrit Shloka
वटविटपिसमीपेभूमिभागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेद दक्षं नमामि ॥२॥
Transliteration
vaṭaviṭapisamīpebhūmibhāge niṣaṇṇaṁ
sakalamunijanānāṁ jñānadātāramārāt ।
tribhuvanagurumīśaṁ dakṣiṇāmūrtidevaṁ
jananamaraṇaduḥkhaccheda dakṣaṁ namāmi ॥2॥
English Transcript
vatavitapisamipebhumibhage nishannam
sakalamunijananam jnanadataramarat |
tribhuvanagurumisham dakshinamurtidevam
jananamaranaduhkhachchheda daksham namami ||2||
Sanskrit Shloka
चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥३॥
Transliteration
citraṁ vaṭatarormūle vr̥ddhāḥ śiṣyā gururyuvā ।
gurostu maunaṁ vyākhyānaṁ śiṣyāstucchinnasaṁśayāḥ ॥3॥
English Transcript
chitram vatatarormule vriddhah shishya gururyuva |
gurostu maunam vyakhyanam shishyastuchchhinnasanshayah ||3||
Wear Unique Devbhasha Sanskrit Merch.
T-Shirts, Hoodies, Sweatshirts and @tfi-store. Check out the Wide Collection.
Sanskrit Shloka
निधये सर्वविद्यानां भिषजे भवरोगिणाम् ।
गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥४॥
Transliteration
nidhaye sarvavidyānāṁ bhiṣaje bhavarogiṇām ।
gurave sarvalokānāṁ dakṣiṇāmūrtaye namaḥ ॥4॥
English Transcript
nidhaye sarvavidyanam bhishaje bhavaroginam |
gurave sarvalokanam dakshinamurtaye namah ||4||
Sanskrit Shloka
ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥५॥
Transliteration
oṁ namaḥ praṇavārthāya śuddhajñānaikamūrtaye ।
nirmalāya praśāntāya dakṣiṇāmūrtaye namaḥ ॥5॥
English Transcript
om namah pranavarthaya shuddhajnanaikamurtaye |
nirmalaya prashantaya dakshinamurtaye namah ||5||
Sanskrit Shloka
चिद्घनाय महेशाय वटमूलनिवासिने ।
सच्चिदानन्दरूपाय दक्षिणामूर्तये नमः ॥६॥
Transliteration
cidghanāya maheśāya vaṭamūlanivāsine ।
saccidānandarūpāya dakṣiṇāmūrtaye namaḥ ॥6॥
English Transcript
chidghanaya maheshaya vatamulanivasine |
sachchidanandarupaya dakshinamurtaye namah ||6||
Sanskrit Shloka
ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने ।
व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः ॥७॥
Transliteration
īśvaro gururātmeti mūrtibhedavibhāgine ।
vyomavad vyāptadehāya dakṣiṇāmūrtaye namaḥ ॥7॥
English Transcript
ishvaro gururatmeti murtibhedavibhagine |
vyomavad vyaptadehaya dakshinamurtaye namah ||7||
Indian Superheroes in your house – Tfi-store Wall Poster
Explore our variety of handmade portrait of Indian Warriors wall art. Click on the image below to see more.
Sri Dakshinamurthy Stotram Shloka with Lyrics
Sanskrit Shloka
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥१॥
Transliteration
viśvaṁ darpaṇadr̥śyamānanagarītulyaṁ nijāntargataṁ
paśyannātmani māyayā bahirivodbhūtaṁ yathā nidrayā ।
yaḥ sākṣātkurute prabodhasamaye svātmānamevādvayaṁ
tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye ॥1॥
English Transcript
vishvam darpanadrishyamananagaritulyam nijantargatam
pashyannatmani mayaya bahirivodbhutam yatha nidraya |
yah sakshatkurute prabodhasamaye svatmanamevadvayam
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||1||
Sanskrit Shloka
बीजस्याऽन्तरिवाङ्कुरो जगदिदं प्राङ्गनिर्विकल्पं पुनः
मायाकल्पितदेशकालकलना वैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥२॥
Transliteration
bījasyā’ntarivāṅkuro jagadidaṁ prāṅganirvikalpaṁ punaḥ
māyākalpitadeśakālakalanā vaicitryacitrīkr̥tam ।
māyāvīva vijr̥mbhayatyapi mahāyogīva yaḥ svecchayā
tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye ॥2॥
English Transcript
bijasya’ntarivankuro jagadidam pranganirvikalpam punah
mayakalpitadeshakalakalana vaichitryachitrikritam |
mayaviva vijrimbhayatyapi mahayogiva yah svechchhaya
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||2||
Sanskrit Shloka
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥३॥
Transliteration
yasyaiva sphuraṇaṁ sadātmakamasatkalpārthakaṁ bhāsate
sākṣāttattvamasīti vedavacasā yo bodhayatyāśritān ।
yatsākṣātkaraṇādbhavenna punarāvr̥ttirbhavāmbhonidhau
tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye ॥3॥
English Transcript
yasyaiva sphuranam sadatmakamasatkalparthakam bhasate
sakshattattvamasiti vedavachasa yo bodhayatyashritan |
yatsakshatkaranadbhavenna punaravrittirbhavambhonidhau
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||3||
Sanskrit Shloka
नानाच्छिद्रघटोदरस्थितमहादीपप्रभा भास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा वहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥४॥
Transliteration
nānācchidraghaṭodarasthitamahādīpaprabhā bhāsvaraṁ
jñānaṁ yasya tu cakṣurādikaraṇadvārā vahiḥ spandate ।
jānāmīti tameva bhāntamanubhātyetatsamastaṁ jagat
tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye ॥4॥
English Transcript
nanachchhidraghatodarasthitamahadipaprabha bhasvaram
jnanam yasya tu chakshuradikaranadvara vahih spandate |
janamiti tameva bhantamanubhatyetatsamastam jagat
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||4||
Sanskrit Shloka
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः ।
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥५॥
Transliteration
dehaṁ prāṇamapīndriyāṇyapi calāṁ buddhiṁ ca śūnyaṁ viduḥ
strībālāndhajaḍopamāstvahamiti bhrāntā bhr̥śaṁ vādinaḥ ।
māyāśaktivilāsakalpitamahāvyāmohasaṁhāriṇe
tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye ॥5॥
English Transcript
deham pranamapindriyanyapi chalam buddhim cha shunyam viduh
stribalandhajadopamastvahamiti bhranta bhrisham vadinah |
mayashaktivilasakalpitamahavyamohasanharine
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||5||
Wear Unique Devbhasha Sanskrit Merch.
T-Shirts, Hoodies, Sweatshirts and @tfi-store. Check out the Wide Collection.
Sanskrit Shloka
राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात्
सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥६॥
Transliteration
rāhugrastadivākarendusadr̥śo māyāsamācchādanāt
sanmātraḥ karaṇopasaṁharaṇato yo’bhūtsuṣuptaḥ pumān ।
prāgasvāpsamiti prabodhasamaye yaḥ pratyabhijñāyate
tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye ॥6॥
English Transcript
rahugrastadivakarendusadrisho mayasamachchhadanat
sanmatrah karanopasanharanato yo’bhutsushuptah puman |
pragasvapsamiti prabodhasamaye yah pratyabhijnayate
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||6||
Sanskrit Shloka
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रयाभद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥७॥
Transliteration
bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi
vyāvr̥ttāsvanuvartamānamahamityantaḥ sphurantaṁ sadā ।
svātmānaṁ prakaṭīkaroti bhajatāṁ yo mudrayābhadrayā
tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye ॥7॥
English Transcript
balyadishvapi jagradadishu tatha sarvasvavasthasvapi
vyavrittasvanuvartamanamahamityantah sphurantam sada |
svatmanam prakatikaroti bhajatam yo mudrayabhadraya
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||7||
Sanskrit Shloka
विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥८॥
Transliteration
viśvaṁ paśyati kāryakāraṇatayā svasvāmisambandhataḥ
śiṣyācāryatayā tathaiva pitr̥putrādyātmanā bhedataḥ ।
svapne jāgrati vā ya eṣa puruṣo māyāparibhrāmitaḥ
tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye ॥8॥
English Transcript
vishvam pashyati karyakaranataya svasvamisambandhatah
shishyacharyataya tathaiva pitriputradyatmana bhedatah |
svapne jagrati va ya esha purusho mayaparibhramitah
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||8||
Sanskrit Shloka
भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशु पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम्
नान्यत् किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥९॥
Transliteration
bhūrambhāṁsyanalo’nilo’mbaramaharnātho himāṁśu pumān
ityābhāti carācarātmakamidaṁ yasyaiva mūrtyaṣṭakam
nānyat kiñcana vidyate vimr̥śatāṁ yasmātparasmādvibhoḥ
tasmai śrīgurumūrtaye nama idaṁ śrīdakṣiṇāmūrtaye ॥9॥
English Transcript
bhurambhansyanalo’nilo’mbaramaharnatho himanshu puman
ityabhati characharatmakamidam yasyaiva murtyashtakam
nanyat kinchana vidyate vinrishatam yasmatparasmadvibhoh
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||9||
Sanskrit Shloka
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात् ।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥१०॥
Transliteration
sarvātmatvamiti sphuṭīkr̥tamidaṁ yasmādamuṣmin stave
tenāsya śravaṇāttadarthamananāddhyānācca saṁkīrtanāt ।
sarvātmatvamahāvibhūtisahitaṁ syādīśvaratvaṁ svataḥ
siddhyettatpunaraṣṭadhā pariṇataṁ caiśvaryamavyāhatam ॥10॥
English Transcript
sarvatmatvamiti sphutikritamidam yasmadamushmin stave
tenasya shravanattadarthamananaddhyanachcha sankirtanat |
sarvatmatvamahavibhutisahitam syadishvaratvam svatah
siddhyettatpunarashtadha parinatam chaishvaryamavyahatam ||10||
Sri Dakshinamurthy Stotram Dhyanam English Lyrics
maunavyakhya prakatita parabrahmatattvam yuvanam
varshishthante vasad rishiganaih avritam brahmanishthaih |
acharyendram karakalita chinmudramanandamurtim
svatmaramam muditavadanam dakshinamurtimide ||1||
vatavitapisamipebhumibhage nishannam
sakalamunijananam jnanadataramarat |
tribhuvanagurumisham dakshinamurtidevam
jananamaranaduhkhachchheda daksham namami ||2||
chitram vatatarormule vriddhah shishya gururyuva |
gurostu maunam vyakhyanam shishyastuchchhinnasanshayah ||3||
nidhaye sarvavidyanam bhishaje bhavaroginam |
gurave sarvalokanam dakshinamurtaye namah ||4||
om namah pranavarthaya shuddhajnanaikamurtaye |
nirmalaya prashantaya dakshinamurtaye namah ||5||
chidghanaya maheshaya vatamulanivasine |
sachchidanandarupaya dakshinamurtaye namah ||6||
ishvaro gururatmeti murtibhedavibhagine |
vyomavad vyaptadehaya dakshinamurtaye namah ||7||
Indian Superheroes in your house – Tfi-store Wall Poster
Explore our variety of handmade portrait of Indian Warriors wall art. Click on the image below to see more.
Sri Dakshinamurthy Stotram English Lyrics
vishvam darpanadrishyamananagaritulyam nijantargatam
pashyannatmani mayaya bahirivodbhutam yatha nidraya |
yah sakshatkurute prabodhasamaye svatmanamevadvayam
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||1||
bijasya’ntarivankuro jagadidam pranganirvikalpam punah
mayakalpitadeshakalakalana vaichitryachitrikritam |
mayaviva vijrimbhayatyapi mahayogiva yah svechchhaya
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||2||
yasyaiva sphuranam sadatmakamasatkalparthakam bhasate
sakshattattvamasiti vedavachasa yo bodhayatyashritan |
yatsakshatkaranadbhavenna punaravrittirbhavambhonidhau
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||3||
nanachchhidraghatodarasthitamahadipaprabha bhasvaram
jnanam yasya tu chakshuradikaranadvara vahih spandate |
janamiti tameva bhantamanubhatyetatsamastam jagat
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||4||
deham pranamapindriyanyapi chalam buddhim cha shunyam viduh
stribalandhajadopamastvahamiti bhranta bhrisham vadinah |
mayashaktivilasakalpitamahavyamohasanharine
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||5||
rahugrastadivakarendusadrisho mayasamachchhadanat
sanmatrah karanopasanharanato yo’bhutsushuptah puman |
pragasvapsamiti prabodhasamaye yah pratyabhijnayate
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||6||
balyadishvapi jagradadishu tatha sarvasvavasthasvapi
vyavrittasvanuvartamanamahamityantah sphurantam sada |
svatmanam prakatikaroti bhajatam yo mudrayabhadraya
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||7||
vishvam pashyati karyakaranataya svasvamisambandhatah
shishyacharyataya tathaiva pitriputradyatmana bhedatah |
svapne jagrati va ya esha purusho mayaparibhramitah
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||8||
bhurambhansyanalo’nilo’mbaramaharnatho himanshu puman
ityabhati characharatmakamidam yasyaiva murtyashtakam
nanyat kinchana vidyate vinrishatam yasmatparasmadvibhoh
tasmai shrigurumurtaye nama idam shridakshinamurtaye ||9||
sarvatmatvamiti sphutikritamidam yasmadamushmin stave
tenasya shravanattadarthamananaddhyanachcha sankirtanat |
sarvatmatvamahavibhutisahitam syadishvaratvam svatah
siddhyettatpunarashtadha parinatam chaishvaryamavyahatam ||10||
TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection. The mod designs, comfy fabric and unmatchable love for urbane clothing aren’t just some reasons you must check our T-shirts, Hoodies, Posters out but check them out for the cultural heritage they imbibe. Classic colours and sizes to choose from. Thank you for reading the Dakshinamurthy Stotram Lyrics and Shloka article and please share this with your friends and family.
TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection.
Shop the Sanskrit Merchandise
Follow us for more updates
Instagram : THE OFFICIAL TFISTORE
Twitter: TFISTORE