Sanskrit Slokas with Meaning in Hindi

Lingashtakam Sloka Lyrics with Hindi and English Meaning

Here in this article you can read the lyrics of Lingashtakam with sloka and Hindi and English Meaning please do share online.

Lingashtakam Sloka Lyrics with Meaning

Sanskrit Shloka

ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम् ।
जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥

Transliteration

brahmamurārisurārcitaliṅgaṁ nirmalabhāsitaśobhitaliṅgam ।
janmajaduḥkhavināśakaliṅgaṁ tat praṇamāmi sadāśivaliṅgam ॥1॥

Transcript

brahmamurarisurarchitalingam nirmalabhasitashobhitalingam |
janmajaduhkhavinashakalingam tat pranamami sadashivalingam ||1||

Hindi Meaning

मैं उस शाश्वत शिव लिंगम को नमन करता हूं जो ब्रह्मा, विष्णु और देवताओं द्वारा पूजित है,
जो शुद्ध, चमकदार और अलंकारों से सुशोभित है,
और जो जन्म जन्मांतर से जुड़े दुखों का नाश करता है। मैं उस शाश्वत शिव लिंगम को नमन करता हूं।

lingashtakam 1st shloka lyrics meaning lingashtakam 1st shloka lyrics meaning

Sanskrit Shloka

देवमुनिप्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गम् ।
रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥२॥

Transliteration

devamunipravarārcitaliṅgaṁ kāmadahaṁ karuṇākaraliṅgam ।
rāvaṇadarpavināśanaliṅgaṁ tat praṇamāmi sadāśivaliṅgam ॥2॥

Transcript

devamunipravararchitalingam kamadaham karunakaralingam |
ravanadarpavinashanalingam tat pranamami sadashivalingam ||2||

Hindi Meaning

मैं उस शाश्वत शिव लिंगम को नमन करता हूं, जिसकी पूजा देवताओं और श्रेष्ठ ऋषियों द्वारा की जाती है,
जो इच्छाओं को नष्ट करने वाला है, जो करुणामय है,
और जिसने राक्षस रावण के अभिमान को नष्ट कर दिया। मैं उस शाश्वत शिव लिंगम को नमन करता हूं।

lingashtakam 2nd shloka lyrics meaning lingashtakam 2nd shloka lyrics meaning

Sanskrit Shloka

सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम् ।
सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥३॥

Transliteration

sarvasugandhisulepitaliṅgaṁ buddhivivardhanakāraṇaliṅgam ।
siddhasurāsuravanditaliṅgaṁ tat praṇamāmi sadāśivaliṅgam ॥3॥

Transcript

sarvasugandhisulepitalingam buddhivivardhanakaranalingam |
siddhasurasuravanditalingam tat pranamami sadashivalingam ||3||

Hindi Meaning

मैं उस शाश्वत शिव लिंगम को नमन करता हूं, जो विभिन्न सुगंधि के साथ खूबसूरती से आच्छादित है,
जो आध्यात्मिक बुद्धिमत्ता और विवेक का कारण है,
और जिसकी स्तुति सिद्धों, देवताओं और असुरों द्वारा की जाती है। मैं उस शाश्वत शिव लिंगम को नमन करता हूं।

lingashtakam 3rd shloka lyrics meaning lingashtakam 3rd shloka lyrics meaning

Sanskrit Shloka

कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टितशोभितलिङ्गम् ।
दक्षसुयज्ञविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥४॥

Transliteration

kanakamahāmaṇibhūṣitaliṅgaṁ phaṇipativeṣṭitaśobhitaliṅgam ।
dakṣasuyajñavināśanaliṅgaṁ tat praṇamāmi sadāśivaliṅgam ॥4॥

Transcript

kanakamahamanibhushitalingam phanipativeshtitashobhitalingam |
dakshasuyajnavinashanalingam tat pranamami sadashivalingam ||4||

Hindi Meaning

मैं उस शाश्वत शिव लिंगम को नमन करता हूं, जो सोने और अन्य कीमती रत्नों से सजाया गया है,
जो अपने चारों ओर लपेटे गए सर्वश्रेष्ठ नागों से सुशोभित है,
और जिसने दक्ष के महायज्ञ (यज्ञ) को नष्ट कर दिया। मैं उस शाश्वत शिव लिंगम को नमन करता हूं।

lingashtakam 4th shloka lyrics meaning lingashtakam 4th shloka lyrics meaning

Wear Unique Devbhasha Sanskrit Merch.

T-ShirtsHoodiesSweatshirts and @tfi-store. Check out the Wide Collection.

Lingashtakam Sloka Lyrics with Meaning

Sanskrit Shloka

कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम् ।
सञ्चितपापविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥५॥

Transliteration

kuṅkumacandanalepitaliṅgaṁ paṅkajahārasuśobhitaliṅgam ।
sañcitapāpavināśanaliṅgaṁ tat praṇamāmi sadāśivaliṅgam ॥5॥

Transcript

kunkumachandanalepitalingam pankajaharasushobhitalingam |
sanchitapapavinashanalingam tat pranamami sadashivalingam ||5||

Hindi Meaning

मैं उस शाश्वत शिव लिंगम को प्रणाम करता हूँ, जिसका कुमकुम और चंदन से अभिषेक किया जाता है,
जिसे कमल की माला से खूबसूरती से सजाया जाता है,
और जो अनेक जन्मों के संचित पापों का नाश करता है। मैं उस शाश्वत शिव लिंगम को नमन करता हूं।

Sanskrit Shloka

देवगणार्चितसेवितलिङ्गं भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकरकोटिप्रभाकरलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥६॥

Transliteration

devagaṇārcitasevitaliṅgaṁ bhāvairbhaktibhireva ca liṅgam ।
dinakarakoṭiprabhākaraliṅgaṁ tat praṇamāmi sadāśivaliṅgam ॥6॥

Transcript

devaganarchitasevitalingam bhavairbhaktibhireva cha lingam |
dinakarakotiprabhakaralingam tat pranamami sadashivalingam ||6||

Hindi Meaning

मैं उस शाश्वत शिव लिंगम को नमन करता हूं जिसकी पूजा और सेवा देवों (देवताओं) के समूह
द्वारा भावना, चिंतन और भक्ति के साथ की जाती है,
और जिसमें करोड़ों सूर्यों का वैभव एवं तेज है। मैं उस शाश्वत शिव लिंगम को नमन करता हूं।

Sanskrit Shloka

अष्टदलोपरिवेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम् ।
अष्टदरिद्रविनाशितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥७॥

Transliteration

aṣṭadalopariveṣṭitaliṅgaṁ sarvasamudbhavakāraṇaliṅgam ।
aṣṭadaridravināśitaliṅgaṁ tat praṇamāmi sadāśivaliṅgam ॥7॥

Transcript

ashtadalopariveshtitalingam sarvasamudbhavakaranalingam |
ashtadaridravinashitalingam tat pranamami sadashivalingam ||7||

Hindi Meaning

मैं उस शाश्वत शिव लिंगम को नमन करता हूं जो आठ पंखुड़ियों वाले फूलों से घिरा है, जो सभी सृष्टि के पीछे का कारण है,
और जो आठ प्रकार की दरिद्रता का नाश करता है। मैं उस शाश्वत शिव लिंगम को नमन करता हूं।

Sanskrit Shloka

सुरगुरुसुरवरपूजितलिङ्गं सुरवनपुष्पसदार्चितलिङ्गम् ।
परात्परं परमात्मकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥८॥

Transliteration

suragurusuravarapūjitaliṅgaṁ suravanapuṣpasadārcitaliṅgam ।
parātparaṁ paramātmakaliṅgaṁ tat praṇamāmi sadāśivaliṅgam ॥8॥

Transcript

suragurusuravarapujitalingam suravanapushpasadarchitalingam |
paratparam paramatmakalingam tat pranamami sadashivalingam ||8||

Hindi Meaning

इस लिंग की पूजा देवताओं, शिक्षकों और सर्वश्रेष्ठ देवताओं द्वारा की जाती है।
मैं भगवान सदाशिव के उस परम दिव्य, सर्वोच्च आत्म-साक्षात्कार स्वरूप को नमन करता हूं।

Sanskrit Shloka

लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

Transliteration

liṅgāṣṭakamidaṁ puṇyaṁ yaḥ paṭhet śivasannidhau ।
śivalokamavāpnoti śivena saha modate ॥

Transcript

lingashtakamidam punyam yah pathet shivasannidhau |
shivalokamavapnoti shivena saha modate ||

Hindi Meaning

जो कोई भी शिव लिंगम के पास इस लिंगाष्टकम का पाठ करता है,
शिव के निवास को प्राप्त करेंगे और शिवसुख का आनंद लेंगे।

Indian Superheroes in your house – Tfi-store Wall Poster

Explore our variety of handmade portrait of Indian Warriors wall art. Click the image below to see more.

Lingashtakam Sloka English Lyrics

brahmamurarisurarchitalingam nirmalabhasitashobhitalingam |
janmajaduhkhavinashakalingam tat pranamami sadashivalingam ||1||

devamunipravararchitalingam kamadaham karunakaralingam |
ravanadarpavinashanalingam tat pranamami sadashivalingam ||2||

sarvasugandhisulepitalingam buddhivivardhanakaranalingam |
siddhasurasuravanditalingam tat pranamami sadashivalingam ||3||

kanakamahamanibhushitalingam phanipativeshtitashobhitalingam |
dakshasuyajnavinashanalingam tat pranamami sadashivalingam ||4||

kunkumachandanalepitalingam pankajaharasushobhitalingam |
sanchitapapavinashanalingam tat pranamami sadashivalingam ||5||

devaganarchitasevitalingam bhavairbhaktibhireva cha lingam |
dinakarakotiprabhakaralingam tat pranamami sadashivalingam ||6||

ashtadalopariveshtitalingam sarvasamudbhavakaranalingam |
ashtadaridravinashitalingam tat pranamami sadashivalingam ||7||

suragurusuravarapujitalingam suravanapushpasadarchitalingam |
paratparam paramatmakalingam tat pranamami sadashivalingam ||8||

lingashtakamidam punyam yah pathet shivasannidhau |
shivalokamavapnoti shivena saha modate ||

Rediscover the ancient wisdom and wear unique Sanskrit Tees

geeta quote t shirt

TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection. The mod designs, comfy fabric and unmatchable love for urbane clothing aren’t just some reasons you must check our T-shirts, Hoodies, Posters out but check them out for the cultural heritage they imbibe. Classic colours and sizes to choose from. Thank you for reading the Lingashtakam lyrics and shloka with meaning article and please share this with your friends and family.

TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection.

Shop the Sanskrit Merchandise

Follow us for more updates

Twitter: TFISTORE

Leave a Reply

Your email address will not be published. Required fields are marked *