Na Mantram No Yantram shloka lyrics which we sing while apologising in front of Maa Durga. This is a mantra to ask for forgiveness for the mistake of our sins in front of Maa Durga, in which we say to Maa Durga. O mother! I know neither mantra or yantra. I am not even aware of your praise. I do not know about the invocation, nor do I know about your praise and story of meditation. I neither know your postures, nor do I know how to lament in distress. But, I know one thing that only by following you will remove all my troubles and affliction.
Na Mantram no Yantram Lyrics with Meaning
Sanskrit Shloka
न मत्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥
Transliteration
na matraṁ no yantraṁ tadapi ca na jāne stutimaho
na cāhvānaṁ dhyānaṁ tadapi ca na jāne stutikathāḥ ।
na jāne mudrāste tadapi ca na jāne vilapanaṁ
paraṁ jāne mātastvadanusaraṇaṁ kleśaharaṇam ॥1॥
Na Mantram no Yantram Lyrics
na matram no yantram tadapi cha na jane stutimaho
na chahvanam dhyanam tadapi cha na jane stutikathah |
na jane mudraste tadapi cha na jane vilapanam
param jane matastvadanusaranam kleshaharanam ||1||
Meaning
(हे माता) न आपका मंत्र, न यंत्र दोनों मुझे ज्ञात नही है; और मैं भी आपकी स्तुति को नहीं जानता,
मुझे नहीं पता कि ध्यान के माध्यम से आपको कैसे आमंत्रित किया जाए;
(और अफसोस), मैं भी नहीं जानता कि कैसे केवल आपकी महिमा (स्तुति-कथा) का पाठ करना है,
मैं आपकी मुद्राएं नहीं जानता; (और अफसोस), मैं यह भी नहीं जानता कि कैसे केवल वियोग साधना करनी है,
हालाँकि, एक बात मुझे निश्चित रूप से पता है; आपका अनुसरण करके मेरे सभी कष्टों (मेरे मन से) को दूर कर देगा।
Sanskrit Shloka
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥
Transliteration
vidherajñānena draviṇaviraheṇālasatayā
vidheyāśakyatvāttava caraṇayoryā cyutirabhūt ।
tadetat kṣantavyaṁ janani sakaloddhāriṇi śive
kuputro jāyeta kvacidapi kumātā na bhavati ॥2॥
English Transcript
vidherajnanena dravinavirahenalasataya
vidheyashakyatvattava charanayorya chyutirabhut |
tadetat kshantavyam janani sakaloddharini shive
kuputro jayeta kvachidapi kumata na bhavati ||2||
Meaning
(हे माता) विद्याओं की अज्ञानता (पूजा के आदेश) के कारण, और धन की कमी के कारण,
साथ ही साथ मेरे अकर्मण्य (आलसी) स्वभाव के कारण, …
(चूंकि) मेरे लिए आपके चरण कमलों की सेवा करना संभव नहीं था;
मेरे कर्तव्यों के प्रदर्शन में विफलताएं हुई हैं (मैं स्वीकार करता हूं कि),
(परंतु) ये सब क्षमा योग्य हैं (आपके द्वारा), हे माता; क्योंकि आप सभी के उद्धारकर्ता हैं, हे शिव,
कुपुत्र हो सकता है, लेकिन कुमाता कभी नहीं हो सकती,
Sanskrit Shloka
पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥३॥
Transliteration
pr̥thivyāṁ putrāste janani bahavaḥ santi saralāḥ
paraṁ teṣāṁ madhye viralataralo’haṁ tava sutaḥ ।
madīyo’yaṁ tyāgaḥ samucitamidaṁ no tava śive
kuputro jāyeta kvacidapi kumātā na bhavati ॥3॥
English Transcript
prithivyam putraste janani bahavah santi saralah
param tesham madhye viralataralo’ham tava sutah |
madiyo’yam tyagah samuchitamidam no tava shive
kuputro jayeta kvachidapi kumata na bhavati ||3||
Meaning
(हे माता) इस संसार में आपके बहुत से पुत्र हैं जो सरल मन वाले हैं,
लेकिन, उनमें से मैं तुम्हारा एक दुर्लभ पुत्र हूँ जो बेचैन है,
(क्योंकि) कुपुत्र हो सकता है, लेकिन कुमाता कभी नहीं हो सकती।
Sanskrit Shloka
जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥४॥
Transliteration
jaganmātarmātastava caraṇasevā na racitā
na vā dattaṁ devi draviṇamapi bhūyastava mayā ।
tathāpi tvaṁ snehaṁ mayi nirupamaṁ yatprakuruṣe
kuputro jāyeta kvacidapi kumātā na bhavati ॥4॥
English Transcript
jaganmatarmatastava charanaseva na rachita
na va dattam devi dravinamapi bhuyastava maya |
tathapi tvam sneham mayi nirupamam yatprakurushe
kuputro jayeta kvachidapi kumata na bhavati ||4||
Meaning
हे माता, मैंने कभी आपके चरण कमलों की सेवा नहीं की,
हे देवी, मैंने आपके चरण कमलों में प्रचुर धन की पेशकश नहीं की है (पूजा के दौरान),
इसके बावजूद आपने मेरे प्रति अपना मातृ प्रेम बनाए रखा है जो अतुलनीय है,
(क्योंकि) कुपुत्र हो सकता है, लेकिन कुमाता कभी नहीं हो सकती.
Indian Superheroes in your house – Tfi-store Wall Poster
Explore our variety of handmade portrait of Indian Warriors wall art. Click on the image below to see more.
Na mantram no yantram Shloka Meaning
Sanskrit Shloka
परित्यक्ता देवा विविधविधसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥५॥
Transliteration
parityaktā devā vividhavidhasevākulatayā
mayā pañcāśīteradhikamapanīte tu vayasi ।
idānīṁ cenmātastava yadi kr̥pā nāpi bhavitā
nirālambo lambodarajanani kaṁ yāmi śaraṇam ॥5॥
English Transcript
parityakta deva vividhavidhasevakulataya
maya panchashiteradhikamapanite tu vayasi |
idanim chenmatastava yadi kripa napi bhavita
niralambo lambodarajanani kam yami sharanam ||5||
Meaning
(हे माता) देवों की विभिन्न अनुष्ठानिक पूजा सेवाओं को छोड़ देना…
मेरे द्वारा, मेरे जीवन के पैंतालीस वर्ष से अधिक समय बीत चुका है,
इस क्षण भी (मृत्यु के निकट), यदि आपकी कृपा मुझ पर नहीं है, तो आनंद-चेतना के रूप की माँ…
यह जीव (बिना किसी सहारे के) कहाँ शरण लेगा, हे लम्बोदर जननी मुझे शरण दें,
Sanskrit Shloka
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जनः को जानीते जननि जपनीयं जपविधौ ॥६॥
Transliteration
śvapāko jalpāko bhavati madhupākopamagirā
nirātaṅko raṅko viharati ciraṁ koṭikanakaiḥ ।
tavāparṇe karṇe viśati manuvarṇe phalamidaṁ
janaḥ ko jānīte janani japanīyaṁ japavidhau ॥6॥
English Transcript
shvapako jalpako bhavati madhupakopamagira
niratanko ranko viharati chiram kotikanakaih |
tavaparne karne vishati manuvarne phalamidam
janah ko janite janani japaniyam japavidhau ||6||
Meaning
हे माता एक एक कुत्ता-खाने वाला या चांडाल जिसके मुंह से अच्छी वाणी के रूप में ज्यादा कुछ नहीं निकलता है, मधुपका की तरह वाणी के साथ जलपक (बातूनी) बन जाता है (जिसके मुंह से शहद की तरह अच्छा भाषण निकलता है) ( आपकी कृपा से),
एक रंक (गरीब और दयनीय) हमेशा के लिए निरतंक (भय से मुक्त) बन जाता है, और आपकी कृपा प्राप्त करने के लिए आगे बढ़ता है,
हे अपर्णा, जब आपकी प्रार्थना (और महिमा) किसी के कान में प्रवेश करती है और हृदय में बैठती है, ऐसा परिणाम होता है,
तब मनुष्यों में से कौन जान सकता है, हे माता, वह सौभाग्य जिसे आपका पवित्र जप प्रकट कर सकता है?
Sanskrit Shloka
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥७॥
Transliteration
citābhasmālepo garalamaśanaṁ dikpaṭadharo
jaṭādhārī kaṇṭhe bhujagapatihārī paśupatiḥ ।
kapālī bhūteśo bhajati jagadīśaikapadavīṁ
bhavāni tvatpāṇigrahaṇaparipāṭīphalamidam ॥7॥
English Transcript
chitabhasmalepo garalamashanam dikpatadharo
jatadhari kanthe bhujagapatihari pashupatih |
kapali bhutesho bhajati jagadishaikapadavim
bhavani tvatpanigrahanaparipatiphalamidam ||7||
Meaning
(हे माता) (भगवान शंकर), जो चिताभस्म (श्मशान भूमि की राख) से लिपटी हुई है, जिसका भोजन विष है, जिसके कपड़े दिशा हैं, …
जो अपने सिर पर उलझे हुए बालों को धारण करते हैं, जो अपने गले में नागों के राजा की माला पहनते हैं; इन सब के बावजूद उन्हें कहा जाता है पशुपति (पशुओं या जीवित प्राणियों के भगवान),
वह अपने हाथ में खोपड़ी का एक भिक्षापात्र लेकर जाता है, लेकिन उसे भूतेश (भूतों या प्राणियों के भगवान) के रूप में पूजा जाता है और उसे जगदीश (ब्रह्मांड का एक भगवान) की उपाधि मिली …
हे भवानी, यह सब आपके पानी ग्रहण के परिणाम के कारण है।
Wear Unique Devbhasha Sanskrit Merch.
T-Shirts, Hoodies, Sweatshirts and @tfi-store. Check out the Wide Collection.
Na mantram no yantram Lyrics Meaning
Sanskrit Shloka
न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥८॥
Transliteration
na mokṣasyākāṅkṣā bhavavibhavavāñchāpi ca na me
na vijñānāpekṣā śaśimukhi sukhecchāpi na punaḥ ।
atastvāṁ saṁyāce janani jananaṁ yātu mama vai
mr̥ḍānī rudrāṇī śiva śiva bhavānīti japataḥ ॥8॥
English Transcript
na mokshasyakanksha bhavavibhavavanchhapi cha na me
na vijnanapeksha shashimukhi sukhechchhapi na punah |
atastvam sanyache janani jananam yatu mama vai
nridani rudrani shiva shiva bhavaniti japatah ||8||
Meaning
(हे माता) मुझे मोक्ष की इच्छा नहीं है; न मुझे सांसारिक भाग्य की अभिलाषा है,
न ही मुझे सांसारिक ज्ञान की लालसा है, हे शशि मुखी; मुझे फिर से सांसारिक सुखों का आनंद लेने की इच्छा नहीं है,
अब से मैं आपसे विनती करता हूँ, हे माँ, आप मेरे जीवन को आपके नामों के स्मरण की ओर निर्देशित करें,
आपके पवित्र नामों की डोरी मृदानी रुद्राणी शिव शिव भवानी; मेरा भावी जीवन आपके पवित्र नामों का जप करने में व्यतीत हो,
Sanskrit Shloka
नाराधितासि विधिना विविधोपचारैः
किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥९॥
Transliteration
nārādhitāsi vidhinā vividhopacāraiḥ
kiṁ rukṣacintanaparairna kr̥taṁ vacobhiḥ ।
śyāme tvameva yadi kiñcana mayyanāthe
dhatse kr̥pāmucitamamba paraṁ tavaiva ॥9॥
English Transcript
naradhitasi vidhina vividhopacharaih
kim rukshachintanaparairna kritam vachobhih |
shyame tvameva yadi kinchana mayyanathe
dhatse kripamuchitamamba param tavaiva ||9||
Meaning
(हे माता) मैंने परंपरा के अनुसार विभिन्न अनुष्ठानों के साथ आपकी पूजा नहीं की है,
मेरे हृदय की असीम गहराई से भी मैंने पूजा नहीं की,
किन्तु हे श्यामा, इसके बावजूद, आपने इस अनाथ पर,
अपनी कृपा बढ़ा दी, हे माता, यह आपके द्वारा ही संभव है,
Sanskrit Shloka
आपत्सु मग्नः स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथाः
क्षुधातृषार्ता जननीं स्मरन्ति ॥१०॥
Transliteration
āpatsu magnaḥ smaraṇaṁ tvadīyaṁ
karomi durge karuṇārṇaveśi ।
naitacchaṭhatvaṁ mama bhāvayethāḥ
kṣudhātr̥ṣārtā jananīṁ smaranti ॥10॥
English Transcript
apatsu magnah smaranam tvadiyam
karomi durge karunarnaveshi |
naitachchhathatvam mama bhavayethah
kshudhatrisharta jananim smaranti ||10||
Meaning
(हे माँ) मैं दुर्भाग्य में डूब गया हूँ और इसलिए अब आपको याद कर रहा हूँ (जो मैंने पहले कभी नहीं किया था),
हे माँ दुर्गा, आप करुणा का सागर है,…
(इसलिए) मुझे झूठा मत समझो,
(क्योंकि) जब बच्चे भूख और प्यास से पीड़ित होते हैं,
तो वे स्वाभाविक रूप से केवल अपनी माँ को याद करते हैं,
Sanskrit Shloka
जगदम्ब विचित्रमत्र किं
परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परापरं
न हि माता समुपेक्षते सुतम् ॥११॥
Transliteration
jagadamba vicitramatra kiṁ
paripūrṇā karuṇāsti cenmayi ।
aparādhaparamparāparaṁ
na hi mātā samupekṣate sutam ॥11॥
English Transcript
jagadamba vichitramatra kim
paripurna karunasti chenmayi |
aparadhaparamparaparam
na hi mata samupekshate sutam ||11||
Meaning
हे जगदम्बा (ब्रह्मांड की माता), इसमें आश्चर्य की क्या बात है!
(धन्य) माता की कृपापूर्ण अनुकम्पा सदैव पूर्ण रहती है,
(क्योंकि) गलती करने के बाद बेटे के गलती करने के बावजूद,
माँ बेटे को कभी नहीं छोड़ती,
Wear Unique Devbhasha Sanskrit Merch.
T-Shirts, Hoodies, Sweatshirts and @tfi-store. Check out the Wide Collection.
Na mantram no yantram lyrics
na matram no yantram tadapi cha na jane stutimaho
na chahvanam dhyanam tadapi cha na jane stutikathah |
na jane mudraste tadapi cha na jane vilapanam
param jane matastvadanusaranam kleshaharanam ||1||
vidherajnanena dravinavirahenalasataya
vidheyashakyatvattava charanayorya chyutirabhut |
tadetat kshantavyam janani sakaloddharini shive
kuputro jayeta kvachidapi kumata na bhavati ||2||
prithivyam putraste janani bahavah santi saralah
param tesham madhye viralataralo’ham tava sutah |
madiyo’yam tyagah samuchitamidam no tava shive
kuputro jayeta kvachidapi kumata na bhavati ||3||
jaganmatarmatastava charanaseva na rachita
na va dattam devi dravinamapi bhuyastava maya |
tathapi tvam sneham mayi nirupamam yatprakurushe
kuputro jayeta kvachidapi kumata na bhavati ||4||
parityakta deva vividhavidhasevakulataya
maya panchashiteradhikamapanite tu vayasi |
idanim chenmatastava yadi kripa napi bhavita
niralambo lambodarajanani kam yami sharanam ||5||
shvapako jalpako bhavati madhupakopamagira
niratanko ranko viharati chiram kotikanakaih |
tavaparne karne vishati manuvarne phalamidam
janah ko janite janani japaniyam japavidhau ||6||
chitabhasmalepo garalamashanam dikpatadharo
jatadhari kanthe bhujagapatihari pashupatih |
kapali bhutesho bhajati jagadishaikapadavim
bhavani tvatpanigrahanaparipatiphalamidam ||7||
na mokshasyakanksha bhavavibhavavanchhapi cha na me
na vijnanapeksha shashimukhi sukhechchhapi na punah |
atastvam sanyache janani jananam yatu mama vai
nridani rudrani shiva shiva bhavaniti japatah ||8||
naradhitasi vidhina vividhopacharaih
kim rukshachintanaparairna kritam vachobhih |
shyame tvameva yadi kinchana mayyanathe
dhatse kripamuchitamamba param tavaiva ||9||
apatsu magnah smaranam tvadiyam
karomi durge karunarnaveshi |
naitachchhathatvam mama bhavayethah
kshudhatrisharta jananim smaranti ||10||
jagadamba vichitramatra kim
paripurna karunasti chenmayi |
aparadhaparamparaparam
na hi mata samupekshate sutam ||11||
TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection. The mod designs, comfy fabric and unmatchable love for urbane clothing aren’t just some reasons you must check our T-shirts, Hoodies, Posters out but check them out for the cultural heritage they imbibe. Classic colours and sizes to choose from. Thank you for reading the Na mantram no yantram lyrics and shloka with meaning article and please share this with your friends and family.
TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection.
Shop the Sanskrit Merchandise
Follow us for more updates
Instagram : THE OFFICIAL TFISTORE
Twitter: TFISTORE