Nirvana Shatakam Lyrics and Shloka with Meaning
The Atmashatakam, also known as Nirvanashatkam, is a non-dualistic composition made up of six verses or lokas attributed to exegete Adi Shankara and summarising the basic teachings of Advaita Vedanta, or Hindu non-dualism. It was written between 788 and 820 CE. In this article you can read Nirvana Shatakam shloka meaning in Hindi and English lyrics of the shatakam. Please do share this article with your sadharmik brothers and sisters.
Nirvana Shatakam Shloka with Meaning
Sanskrit Shloka
मनोबुद्ध्यहङ्कार चित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायुः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥
Transliteration
manobuddhyahaṅkāra cittāni nāhaṁ
na ca śrotrajihve na ca ghrāṇanetre ।
na ca vyoma bhūmirna tejo na vāyuḥ
cidānandarūpaḥ śivo’ham śivo’ham ॥1॥
English Transcript
manobuddhyahankara chittani naham
na cha shrotrajihve na cha ghrananetre |
na cha vyoma bhumirna tejo na vayuh
chidanandarupah shivo’ham shivo’ham ||1||
Hindi Meaning
न मैं मन हूं, न बुद्धि या अहंकार,
न तो मैं कान हूं, न ही जीभ, नाक या आंख,
न मैं आकाश हूँ, न पृथ्वी, न अग्नि, न वायु,
मैं सदा शुद्ध आनंदमय चेतना हूँ; मैं शिव हूँ,
मैं शिव हूँ, सदा शुद्ध आनंदमय चेतना।
Sanskrit Shloka
न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुः न वा पञ्चकोशः ।
न वाक्पाणिपादं न चोपस्थपायु
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥
Transliteration
na ca prāṇasaṁjño na vai pañcavāyuḥ
na vā saptadhātuḥ na vā pañcakośaḥ ।
na vākpāṇipādaṁ na copasthapāyu
cidānandarūpaḥ śivo’ham śivo’ham ॥2॥
English Transcript
na cha pranasanjno na vai panchavayuh
na va saptadhatuh na va panchakoshah |
na vakpanipadam na chopasthapayu
chidanandarupah shivo’ham shivo’ham ||2||
Hindi Meaning
न मैं प्राणवायु हूं, न पंच महाभूत तत्व,
न मैं सात सामग्री हूँ, न ही पाँच कोश,
न मैं वाणी का अंग हूं, न धारण, गति या उत्सर्जन के लिए अंग,
मैं सदा शुद्ध आनंदमय चेतना हूँ; मैं शिव हूँ,
मैं शिव हूँ, सदा शुद्ध आनंदमय चेतना।
Wear Unique Devbhasha Sanskrit Merch.
T-Shirts, Hoodies, Sweatshirts and @tfi-store. Check out the Wide Collection.
Sanskrit Shloka
न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥३॥
Transliteration
na me dveṣarāgau na me lobhamohau
mado naiva me naiva mātsaryabhāvaḥ ।
na dharmo na cārtho na kāmo na mokṣaḥ
cidānandarūpaḥ śivo’ham śivo’ham ॥3॥
English Transcript
na me dvesharagau na me lobhamohau
mado naiva me naiva matsaryabhavah |
na dharmo na chartho na kamo na mokshah
chidanandarupah shivo’ham shivo’ham ||3||
Hindi Meaning
न मुझमें द्वेष है, न मोह है, न लोभ है, न मोह है,
न मुझमें अभिमान है, न ईर्ष्या और ईर्ष्या की भावनाएँ,
मैं धर्म, अर्थ, काम और मोक्ष की सीमा के भीतर नहीं हूं।
मैं सदा शुद्ध आनंदमय चेतना हूँ; मैं शिव हूँ, मैं शिव हूँ,
सदा शुद्ध आनंदमय चेतना।
Nirvana Shatakam 3rd Shloka Lyrics Meaning
Also Read: Chidananda Roopah Shivoham Shivoham Sanskrit and English Lyrics
Sanskrit Shloka
न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥४॥
Transliteration
na puṇyaṁ na pāpaṁ na saukhyaṁ na duḥkhaṁ
na mantro na tīrthaṁ na vedā na yajñāḥ ।
ahaṁ bhojanaṁ naiva bhojyaṁ na bhoktā
cidānandarūpaḥ śivo’ham śivo’ham ॥4॥
English Transcript
na punyam na papam na saukhyam na duhkham
na mantro na tirtham na veda na yajnah |
aham bhojanam naiva bhojyam na bhokta
chidanandarupah shivo’ham shivo’ham ||4||
Hindi Meaning
न मैं पुण्यों से बंधा हूं, न पापों से, न सांसारिक सुखों से, न दुखों से,
मैं न तो पवित्र भजनों से बंधा हूं, न पवित्र स्थानों से, न पवित्र शास्त्रों से और न ही यज्ञों से,
मैं न तो भोग हूं, न ही भोगने की वस्तु, न ही भोक्ता,
मैं सदा शुद्ध आनंदमय चेतना हूँ; मैं शिव हूँ,
मैं शिव हूँ, सदा शुद्ध आनंदमय चेतना।
Nirvana Shatakam 4th Shloka Lyrics Meaning
Posters @tfi-store. Check out the Wide Collection.
Sanskrit Shloka
न मृत्युर्न शङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्मः ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्यं
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥५॥
Transliteration
na mr̥tyurna śaṅkā na me jātibhedaḥ
pitā naiva me naiva mātā na janmaḥ ।
na bandhurna mitraṁ gururnaiva śiṣyaṁ
cidānandarūpaḥ śivo’ham śivo’ham ॥5॥
English Transcript
na nrityurna shanka na me jatibhedah
pita naiva me naiva mata na janmah |
na bandhurna mitram gururnaiva shishyam
chidanandarupah shivo’ham shivo’ham ||5||
Hindi Meaning
न मैं मृत्यु और उसके भय से बंधा हूं, न जाति के नियमों और उसके भेदों से,
न मेरे पास पिता और माता हैं, न मेरा जन्म है,
न मेरे संबंध हैं, न मित्र हैं, न आध्यात्मिक गुरु हैं, न शिष्य हैं,
मैं सदा शुद्ध आनंदमय चेतना हूँ; मैं शिव हूँ,
मैं शिव हूँ, सदा शुद्ध आनंदमय चेतना।
Nirvana Shatakam 5th Shloka Lyrics Meaning
Also Read: Ya Kundendu Tushara Hara Dhavala Sloka Lyrics with Meaning
Sanskrit Shloka
अहं निर्विकल्पो निराकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न चासङ्गतं नैव मुक्तिर्न मेयः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥६॥
Transliteration
ahaṁ nirvikalpo nirākārarūpo
vibhutvācca sarvatra sarvendriyāṇām ।
na cāsaṅgataṁ naiva muktirna meyaḥ
cidānandarūpaḥ śivo’ham śivo’ham ॥6॥
English Transcript
aham nirvikalpo nirakararupo
vibhutvachcha sarvatra sarvendriyanam |
na chasangatam naiva muktirna meyah
chidanandarupah shivo’ham shivo’ham ||6||
Hindi Meaning
मैं बिना किसी भिन्नता के हूं, और बिना किसी रूप के,
मैं हर चीज के अंतर्निहित आधार के रूप में हर जगह मौजूद हूं,
और सभी इंद्रियों के पीछे, न तो मैं किसी चीज से जुड़ता हूं, न ही किसी चीज से मुक्त होता हूं,
मैं हमेशा शुद्ध आनंदमय चेतना हूं; मैं शिव हूँ, मैं शिव हूँ, सदा शुद्ध आनंदमय चेतना।
Nirvana Shatakam 6th Shloka Lyrics Meaning
Nirvana Shatakam English Lyrics
manobuddhyahankara chittani naham
na cha shrotrajihve na cha ghrananetre |
na cha vyoma bhumirna tejo na vayuh
chidanandarupah shivo’ham shivo’ham ||1||
na cha pranasanjno na vai panchavayuh
na va saptadhatuh na va panchakoshah |
na vakpanipadam na chopasthapayu
chidanandarupah shivo’ham shivo’ham ||2||
na me dvesharagau na me lobhamohau
mado naiva me naiva matsaryabhavah |
na dharmo na chartho na kamo na mokshah
chidanandarupah shivo’ham shivo’ham ||3||
na punyam na papam na saukhyam na duhkham
na mantro na tirtham na veda na yajnah |
aham bhojanam naiva bhojyam na bhokta
chidanandarupah shivo’ham shivo’ham ||4||
na nrityurna shanka na me jatibhedah
pita naiva me naiva mata na janmah |
na bandhurna mitram gururnaiva shishyam
chidanandarupah shivo’ham shivo’ham ||5||
aham nirvikalpo nirakararupo
vibhutvachcha sarvatra sarvendriyanam |
na chasangatam naiva muktirna meyah
chidanandarupah shivo’ham shivo’ham ||6||
TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection. The mod designs, comfy fabric and unmatchable love for urbane clothing aren’t just some reasons you must check our T-shirts, Hoodies, Posters out but check them out for the cultural heritage they imbibe. Classic colours and sizes to choose from. Thank you for reading the Nirvana Shatakam lyrics and shloka with meaning article and please share this with your friends and family.
TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection.
Shop the Sanskrit Merchandise
Follow us for more updates
Twitter: TFISTORE