Sanskrit Slokas with Meaning in Hindi

Pratah Smarami Shloka with Hindi and English Meaning

Here in this article you can read the lyrics of pratah smarami shloka with Hindi and English Meaning please do share online.

Pratah Smarami Shloka lyrics with Meaning

Sanskrit Shloka

प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं
सच्चित्सुखं परमहंसगतिं तुरीयम् ।
यत्स्वप्नजागरसुषुप्तिमवैति नित्यं
तद्ब्रह्म निष्कलमहं न च भूतसङ्घः ॥१॥

Transliteration

prātaḥ smarāmi hr̥di saṁsphuradātmatattvaṁ
saccitsukhaṁ paramahaṁsagatiṁ turīyam ।
yatsvapnajāgarasuṣuptimavaiti nityaṁ
tadbrahma niṣkalamahaṁ na ca bhūtasaṅghaḥ ॥1॥

English Transcription

pratah smarami hridi sansphuradatmatattvam
sachchitsukham paramahansagatim turiyam |
yatsvapnajagarasushuptimavaiti nityam
tadbrahma nishkalamaham na cha bhutasanghah ||1||

Hindi Meaning

मैं प्रातः काल, हृदय में स्फुरित हुए आत्मतत्व का ध्यान करता हूँ. जो सच्चिदानंद है,
परमहंसों का प्राप्य स्थान है और जाग्रदादि तीनों अवस्थाओं से विलक्षण है, जो स्वप्न, सुषुप्ति
और जागृत अवस्था को नित्य जानता है, वह स्फुरणा रहित ब्रह्म ही मैं हूँ, पांच तत्वों का शरीर मैं नहीं हूँ।

pratah smarami shloka 1st lyrics with meaning pratah smarami shloka 1st lyrics with meaning

Sanskrit Shloka

प्रातर्भजामि मनसा वचसामगम्यं
वाचो विभान्ति निखिला यदनुग्रहेण ।
यन्नेतिनेतिवचनैर्निगमा अवोचं_
स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥२॥

Transliteration

prātarbhajāmi manasā vacasāmagamyaṁ
vāco vibhānti nikhilā yadanugraheṇa ।
yannetinetivacanairnigamā avocaṁ_
staṁ devadevamajamacyutamāhuragryam ॥2॥

English Transcription

pratarbhajami manasa vachasamaganyam
vacho vibhanti nikhila yadanugrahena |
yannetinetivachanairnigama avocham_
stam devadevamajamachyutamahuragryam ||2||

Hindi Meaning

प्रातःकाल मैं उसकी पूजा करता हूँ, जो मन और वाणी से परे है,
(और) जिनकी कृपा से सभी चमकते हैं,
जिसे शास्त्रों में “नेति नेति” कथन द्वारा व्यक्त किया गया है, क्योंकि उसे शब्दों द्वारा पर्याप्त रूप से व्यक्त नहीं किया जा सकता है,
जिन्हें देवताओं का देवता, अजन्मा, अविनाशी और आदि पुरुष कहा गया है।

pratah smarami shloka 2nd lyrics with meaning pratah smarami shloka 2nd lyrics with meaning

Indian Superheroes in your house – Tfi-store Wall Poster

Explore our variety of handmade portrait of Indian Warriors wall art. Click the image below to explore : )

Sanskrit Shloka

प्रातर्नमामि तमसः परमर्कवर्णं
पूर्णं सनातनपदं पुरुषोत्तमाख्यम् ।
यस्मिन्निदं जगदशेषमशेषमूर्तौ
रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥३॥

Transliteration

prātarnamāmi tamasaḥ paramarkavarṇaṁ
pūrṇaṁ sanātanapadaṁ puruṣottamākhyam ।
yasminnidaṁ jagadaśeṣamaśeṣamūrtau
rajjvāṁ bhujaṅgama iva pratibhāsitaṁ vai ॥3॥

English Transcription

pratarnamami tamasah paramarkavarnam
purnam sanatanapadam purushottamakhyam |
yasminnidam jagadasheshamasheshamurtau
rajjvam bhujangama iva pratibhasitam vai ||3||

Hindi Meaning

प्रातःकाल में मैं उस अन्धकार को प्रणाम करता हूँ, जो परम प्रकाश का स्वरूप है,
जो पूर्ण है, जो मूल निवास है, और जिसे पुरुषोत्तम कहा जाता है,
जिसमें यह संसार अनंत रूप से बसा हुआ है।

pratah smarami shloka 3rd lyrics with meaning pratah smarami shloka 3rd lyrics with meaning

Sanskrit Shloka

श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् ।
प्रातःकाले पठेद्यस्तु स गच्छेत्परमं पदम् ॥४॥

Transliteration

ślokatrayamidaṁ puṇyaṁ lokatrayavibhūṣaṇam ।
prātaḥkāle paṭhedyastu sa gacchetparamaṁ padam ॥4॥

English Transcription

shlokatrayamidam punyam lokatrayavibhushanam |
pratahkale pathedyastu sa gachchhetparamam padam ||4||

Hindi Meaning

ये तीन श्लोक, जो पवित्र हैं (एक को संपूर्ण के साथ जोड़ता है), और तीनों लोकों के आभूषण है,
जो प्रात:काल इस श्लोक का पाठ करता है, वह परमधाम को जाता है।

pratah smarami shloka 4th lyrics with meaning

Wear Unique Devbhasha Sanskrit Merch.

T-ShirtsHoodiesSweatshirts and @tfi-store. Check out the Wide Collection.

Pratah Smarami English Lyrics

pratah smarami hridi sansphuradatmatattvam
sachchitsukham paramahansagatim turiyam |
yatsvapnajagarasushuptimavaiti nityam
tadbrahma nishkalamaham na cha bhutasanghah ||1||

pratarbhajami manasa vachasamaganyam
vacho vibhanti nikhila yadanugrahena |
yannetinetivachanairnigama avocham_
stam devadevamajamachyutamahuragryam ||2||

pratarnamami tamasah paramarkavarnam
purnam sanatanapadam purushottamakhyam |
yasminnidam jagadasheshamasheshamurtau
rajjvam bhujangama iva pratibhasitam vai ||3||

shlokatrayamidam punyam lokatrayavibhushanam |
pratahkale pathedyastu sa gachchhetparamam padam ||4||

TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection. The mod designs, comfy fabric and unmatchable love for urbane clothing aren’t just some reasons you must check our T-shirts, Hoodies, Posters out but check them out for the cultural heritage they imbibe. Classic colours and sizes to choose from. Thank you for reading the pratah smarami lyrics and shloka with meaning article and please share this with your friends and family.

TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection.

Shop the Sanskrit Merchandise

Follow us for more updates

Twitter: TFISTORE

Leave a Reply

Your email address will not be published. Required fields are marked *