Subramanya Bhujangam is a brilliant hymn by Adi Shankaracharya that extols Muruga, Shiva’s son who is also known as Kartik and Skanda, for his ineffable supremacy. Listening to this piece provides mental strength and comfort to those trapped in samsara. In this article we have compiled Subramanya Bhujangam Stotram Sanskrit and English Lyrics so anyone can read and practice the stotram.
The hymn explains Kartikeya’s infinite power and grace to a devotee. Muruga is the very essence of the Mahavakyas in the Upanishads, which convey the truth of the atma’s identity with Brahman.
Subramanya Bhujangam Sanskrit Shloka Lyrics
Sanskrit Shloka
सदा बालरूपाऽपि विघ्नाद्रिहन्त्री
महादन्तिवक्त्राऽपि पञ्चास्यमान्या ।
विधीन्द्रादिमृग्या गणेशाभिधा मे
विधत्तां श्रियं काऽपि कल्याणमूर्तिः ॥१॥
Transliteration
sadā bālarūpā’pi vighnādrihantrī
mahādantivaktrā’pi pañcāsyamānyā ।
vidhīndrādimr̥gyā gaṇeśābhidhā me
vidhattāṁ śriyaṁ kā’pi kalyāṇamūrtiḥ ॥1॥
Transcript
sada balarupa’pi vighnadrihantri
mahadantivaktra’pi panchasyamanya |
vidhindradinrigya ganeshabhidha me
vidhattam shriyam ka’pi kalyanamurtih ||1||
Subramanya Bhujangam 1st shloka lyrics
Sanskrit Shloka
न जानामि शब्दं न जानामि चार्थं
न जानामि पद्यं न जानामि गद्यम् ।
चिदेका षडास्या हृदि द्योतते मे
मुखान्निःसरन्ते गिरश्चापि चित्रम् ॥२॥
Transliteration
na jānāmi śabdaṁ na jānāmi cārthaṁ
na jānāmi padyaṁ na jānāmi gadyam ।
cidekā ṣaḍāsyā hr̥di dyotate me
mukhānniḥsarante giraścāpi citram ॥2॥
Transcript
na janami shabdam na janami chartham
na janami padyam na janami gadyam |
chideka shadasya hridi dyotate me
mukhannihsarante girashchapi chitram ||2||
Sanskrit Shloka
मयूराधिरूढं महावाक्यगूढं
मनोहारिदेहं महच्चित्तगेहम् ।
महीदेवदेवं महावेदभावं
महादेवबालं भजे लोकपालम् ॥३॥
Transliteration
mayūrādhirūḍhaṁ mahāvākyagūḍhaṁ
manohāridehaṁ mahaccittageham ।
mahīdevadevaṁ mahāvedabhāvaṁ
mahādevabālaṁ bhaje lokapālam ॥3॥
Transcript
mayuradhirudham mahavakyagudham
manoharideham mahachchittageham |
mahidevadevam mahavedabhavam
mahadevabalam bhaje lokapalam ||3||
Sanskrit Shloka
यदा संनिधानं गता मानवा मे
भवाम्भोधिपारं गतास्ते तदैव ।
इति व्यञ्जयन्सिन्धुतीरे य आस्ते
तमीडे पवित्रं पराशक्तिपुत्रम् ॥४॥
Transliteration
yadā saṁnidhānaṁ gatā mānavā me
bhavāmbhodhipāraṁ gatāste tadaiva ।
iti vyañjayansindhutīre ya āste
tamīḍe pavitraṁ parāśaktiputram ॥4॥
Transcript
yada sannidhanam gata manava me
bhavambhodhiparam gataste tadaiva |
iti vyanjayansindhutire ya aste
tamide pavitram parashaktiputram ||4||
Sanskrit Shloka
यथाब्धेस्तरङ्गा लयं यन्ति तुङ्गाः
तथैवापदः सन्निधौ सेवतां मे ।
इतीवोर्मिपंक्तीर्नृणां दर्शयन्तं
सदा भावये हृत्सरोजे गुहं तम् ॥५॥
Transliteration
yathābdhestaraṅgā layaṁ yanti tuṅgāḥ
tathaivāpadaḥ sannidhau sevatāṁ me ।
itīvormipaṁktīrnr̥ṇāṁ darśayantaṁ
sadā bhāvaye hr̥tsaroje guhaṁ tam ॥5॥
Transcript
yathabdhestaranga layam yanti tungah
tathaivapadah sannidhau sevatam me |
itivormipanktirnrinam darshayantam
sada bhavaye hritsaroje guham tam ||5||
Sanskrit Shloka
गिरौ मन्निवासे नरा येऽधिरूढाः
तदा पर्वते राजते तेऽधिरूढाः ।
इतीव ब्रुवन्गन्धशैलाधिरूढाः
स देवो मुदे मे सदा षण्मुखोऽस्तु ॥६॥
Transliteration
girau mannivāse narā ye’dhirūḍhāḥ
tadā parvate rājate te’dhirūḍhāḥ ।
itīva bruvangandhaśailādhirūḍhāḥ
sa devo mude me sadā ṣaṇmukho’stu ॥6॥
Transcript
girau mannivase nara ye’dhirudhah
tada parvate rajate te’dhirudhah |
itiva bruvangandhashailadhirudhah
sa devo mude me sada shanmukho’stu ||6||
Wear Unique Devbhasha Sanskrit Merch.
T-Shirts, Hoodies, Sweatshirts and @tfi-store. Check out the Wide Collection.
Sanskrit Shloka
महाम्भोधितीरे महापापचोरे
मुनीन्द्रानुकूले सुगन्धाख्यशैले ।
गुहायां वसन्तं स्वभासा लसन्तं
जनार्ति हरन्तं श्रयामो गुहं तम् ॥७॥
Transliteration
mahāmbhodhitīre mahāpāpacore
munīndrānukūle sugandhākhyaśaile ।
guhāyāṁ vasantaṁ svabhāsā lasantaṁ
janārti harantaṁ śrayāmo guhaṁ tam ॥7॥
Transcript
mahambhodhitire mahapapachore
munindranukule sugandhakhyashaile |
guhayam vasantam svabhasa lasantam
janarti harantam shrayamo guham tam ||7||
Sanskrit Shloka
लसत्स्वर्णगेहे नृणां कामदोहे
सुमस्तोमसंछत्रमाणिक्यमञ्चे ।
समुद्यत्सहस्रार्कतुल्यप्रकाशं
सदा भावये कार्तिकेयं सुरेशम् ॥८॥
Transliteration
lasatsvarṇagehe nr̥ṇāṁ kāmadohe
sumastomasaṁchatramāṇikyamañce ।
samudyatsahasrārkatulyaprakāśaṁ
sadā bhāvaye kārtikeyaṁ sureśam ॥8॥
Transcript
lasatsvarnagehe nrinam kamadohe
sumastomasanchhatramanikyamanche |
samudyatsahasrarkatulyaprakasham
sada bhavaye kartikeyam suresham ||8||
Sanskrit Shloka
रणद्धंसके मञ्जुलेऽत्यन्तशोणे
मनोहारिलावण्यपीयूषपूर्णे
मनःषट्पदो मे भवक्लेशतप्तः
सदा मोदतां स्कन्द ते पादपद्मे ॥९॥
Transliteration
raṇaddhaṁsake mañjule’tyantaśoṇe
manohārilāvaṇyapīyūṣapūrṇe
manaḥṣaṭpado me bhavakleśataptaḥ
sadā modatāṁ skanda te pādapadme ॥9॥
Transcript
ranaddhansake manjule’tyantashone
manoharilavanyapiyushapurne
manahshatpado me bhavakleshataptah
sada modatam skanda te padapadme ||9||
Sanskrit Shloka
सुवर्णाभदिव्याम्बरैर्भासमानां
क्वणत्किङ्किणीमेखलाशोभमानाम् ।
लसद्धेमपट्टेन विद्योतमानां
कटिं भावये स्कन्द ते दीप्यमानाम् ॥१०॥
Transliteration
suvarṇābhadivyāmbarairbhāsamānāṁ
kvaṇatkiṅkiṇīmekhalāśobhamānām ।
lasaddhemapaṭṭena vidyotamānāṁ
kaṭiṁ bhāvaye skanda te dīpyamānām ॥10॥
Transcript
suvarnabhadivyambarairbhasamanam
kvanatkinkinimekhalashobhamanam |
lasaddhemapattena vidyotamanam
katim bhavaye skanda te dipyamanam ||10||
Subramanya Bhujangam Sanskrit and English Lyrics
Sanskrit Shloka
पुलिन्देशकन्याघनाभोगतुङ्ग_
स्तनालिङ्गनासक्तकाश्मीररागम् ।
नमस्यामहं तारकारे तवोरः
स्वभक्तावने सर्वदा सानुरागम् ॥११॥
Transliteration
pulindeśakanyāghanābhogatuṅga_
stanāliṅganāsaktakāśmīrarāgam ।
namasyāmahaṁ tārakāre tavoraḥ
svabhaktāvane sarvadā sānurāgam ॥11॥
Transcript
pulindeshakanyaghanabhogatunga_
stanalinganasaktakashmiraragam |
namasyamaham tarakare tavorah
svabhaktavane sarvada sanuragam ||11||
Sanskrit Shloka
विधौ क्ऌप्तदण्डान् स्वलीलाधृताण्डान्
निरस्तेभशुण्डान् द्विषत्कालदण्डान् ।
हतेन्द्रारिषण्डाञ्जगत्त्राणशौण्डान्
सदा ते प्रचण्डान् श्रये बाहुदण्डान् ॥१२॥
Transliteration
vidhau kl̥ptadaṇḍān svalīlādhr̥tāṇḍān
nirastebhaśuṇḍān dviṣatkāladaṇḍān ।
hatendrāriṣaṇḍāñjagattrāṇaśauṇḍān
sadā te pracaṇḍān śraye bāhudaṇḍān ॥12॥
Transcript
vidhau kliptadandan svaliladhritandan
nirastebhashundan dvishatkaladandan |
hatendrarishandanjagattranashaundan
sada te prachandan shraye bahudandan ||12||
Posters @tfi-store. Check out the Wide Collection.
Sanskrit Shloka
सदा शारदाः षण्मृगाङ्का यदि स्युः
समुद्यन्त एव स्थिताश्चेत्समन्तात् ।
सदा पूर्णबिम्बाः कलङ्कैश्च हीनाः
तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥१३॥
Transliteration
sadā śāradāḥ ṣaṇmr̥gāṅkā yadi syuḥ
samudyanta eva sthitāścetsamantāt ।
sadā pūrṇabimbāḥ kalaṅkaiśca hīnāḥ
tadā tvanmukhānāṁ bruve skanda sāmyam ॥13॥
Transcript
sada sharadah shannriganka yadi syuh
samudyanta eva sthitashchetsamantat |
sada purnabimbah kalankaishcha hinah
tada tvanmukhanam bruve skanda sanyam ||13||
Sanskrit Shloka
स्फुरन्मन्दहासैः सहंसानि चञ्चत्
कटाक्षावलीभृङ्गसंघोज्ज्वलानि ।
सुधास्यन्दिबिम्बाधरणीशसूनो
तवालोकये षण्मुखाम्भोरुहाणि ॥१४॥
Transliteration
sphuranmandahāsaiḥ sahaṁsāni cañcat
kaṭākṣāvalībhr̥ṅgasaṁghojjvalāni ।
sudhāsyandibimbādharaṇīśasūno
tavālokaye ṣaṇmukhāmbhoruhāṇi ॥14॥
Transcript
sphuranmandahasaih sahansani chanchat
katakshavalibhringasanghojjvalani |
sudhasyandibimbadharanishasuno
tavalokaye shanmukhambhoruhani ||14||
Sanskrit Shloka
विशालेषु कर्णान्तदीर्घेष्वजस्रं
दयास्यन्दिषु द्वादशस्वीक्षणेषु ।
मयीषत्कटाक्षः सकृत्पातितश्चेद्
भवेत्ते दयाशील का नाम हानिः ॥१५॥
Transliteration
viśāleṣu karṇāntadīrgheṣvajasraṁ
dayāsyandiṣu dvādaśasvīkṣaṇeṣu ।
mayīṣatkaṭākṣaḥ sakr̥tpātitaśced
bhavette dayāśīla kā nāma hāniḥ ॥15॥
Transcript
vishaleshu karnantadirgheshvajasram
dayasyandishu dvadashasvikshaneshu |
mayishatkatakshah sakritpatitashched
bhavette dayashila ka nama hanih ||15||
Sanskrit Shloka
सुताङ्गोद्भवो मेऽसि जीवेति षड्धा
जपन्मन्त्रमीशो मुदा जिघ्रते यान् ।
जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः
किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥१६॥
Transliteration
sutāṅgodbhavo me’si jīveti ṣaḍdhā
japanmantramīśo mudā jighrate yān ।
jagadbhārabhr̥dbhyo jagannātha tebhyaḥ
kirīṭojjvalebhyo namo mastakebhyaḥ ॥16॥
Transcript
sutangodbhavo me’si jiveti shaddha
japanmantramisho muda jighrate yan |
jagadbharabhridbhyo jagannatha tebhyah
kiritojjvalebhyo namo mastakebhyah ||16||
Sanskrit Shloka
स्फुरद्रत्नकेयूरहाराभिरामः
चलत्कुण्डलश्रीलसद्गण्डभागः ।
कटौ पीतवास करे चारुशक्ति
पुरस्तान्ममास्तां पुरारेस्तनूज ॥१७॥
Transliteration
sphuradratnakeyūrahārābhirāmaḥ
calatkuṇḍalaśrīlasadgaṇḍabhāgaḥ ।
kaṭau pītavāsa kare cāruśakti
purastānmamāstāṁ purārestanūja ॥17॥
Transcript
sphuradratnakeyuraharabhiramah
chalatkundalashrilasadgandabhagah |
katau pitavasa kare charushakti
purastanmamastam purarestanuja ||17||
Sanskrit Shloka
इहायाहि वत्सेति हस्तान्प्रसार्या_
ह्वयत्यादशच्छङ्करे मातुरङ्कात् ।
समुत्पत्य तातं श्रयन्तं कुमारं
हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥१८॥
Transliteration
ihāyāhi vatseti hastānprasāryā_
hvayatyādaśacchaṅkare māturaṅkāt ।
samutpatya tātaṁ śrayantaṁ kumāraṁ
harāśliṣṭagātraṁ bhaje bālamūrtim ॥18॥
Transcript
ihayahi vatseti hastanprasarya_
hvayatyadashachchhankare maturankat |
samutpatya tatam shrayantam kumaram
harashlishtagatram bhaje balamurtim ||18||
Shop Unique Devbhasha Sanskrit Merch
Sanskrit Shloka
कुमारेशसूनो गुह स्कन्द सेना_
पते शक्तिपाणे मयूराधिरूढ ।
पुलिन्दात्मजाकान्त भक्तार्तिहारिन्
प्रभो तारकारे सदा रक्ष मां त्वम् ॥१९॥
Transliteration
kumāreśasūno guha skanda senā_
pate śaktipāṇe mayūrādhirūḍha ।
pulindātmajākānta bhaktārtihārin
prabho tārakāre sadā rakṣa māṁ tvam ॥19॥
Transcript
kumareshasuno guha skanda sena_
pate shaktipane mayuradhirudha |
pulindatmajakanta bhaktartiharin
prabho tarakare sada raksha mam tvam ||19||
Sanskrit Shloka
प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे
कफोद्गारिवक्त्रे भयोत्कम्पिगात्रे ।
प्रयाणोन्मुखे मय्यनाथे तदानीं
द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥२०॥
Transliteration
praśāntendriye naṣṭasaṁjñe viceṣṭe
kaphodgārivaktre bhayotkampigātre ।
prayāṇonmukhe mayyanāthe tadānīṁ
drutaṁ me dayālo bhavāgre guha tvam ॥20॥
Transcript
prashantendriye nashtasanjne vicheshte
kaphodgarivaktre bhayotkampigatre |
prayanonmukhe mayyanathe tadanim
drutam me dayalo bhavagre guha tvam ||20||
Sanskrit Shloka
कृतान्तस्य दूतेषु चण्डेषु कोपाद्
दहच्छिन्द्धि भिन्द्धीति मां तर्जयत्सु ।
मयूरं समारुह्य मा भैरिति त्वं
पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥२१॥
Transliteration
kr̥tāntasya dūteṣu caṇḍeṣu kopād
dahacchinddhi bhinddhīti māṁ tarjayatsu ।
mayūraṁ samāruhya mā bhairiti tvaṁ
puraḥ śaktipāṇirmamāyāhi śīghram ॥21॥
Transcript
kritantasya duteshu chandeshu kopad
dahachchhinddhi bhinddhiti mam tarjayatsu |
mayuram samaruhya ma bhairiti tvam
purah shaktipanirmamayahi shighram ||21||
Sanskrit Shloka
प्रणम्यासकृत्पादयोस्ते पतित्वा
प्रसाद्य प्रभो प्रार्थयेऽनेकवारम् ।
न वक्तुं क्षमोऽहं तदानीं कृपाब्धे
न कार्यान्तकाले मनागप्युपेक्षा ॥२२॥
Transliteration
praṇamyāsakr̥tpādayoste patitvā
prasādya prabho prārthaye’nekavāram ।
na vaktuṁ kṣamo’haṁ tadānīṁ kr̥pābdhe
na kāryāntakāle manāgapyupekṣā ॥22॥
Transcript
prananyasakritpadayoste patitva
prasadya prabho prarthaye’nekavaram |
na vaktum kshamo’ham tadanim kripabdhe
na karyantakale managapyupeksha ||22||
Subramanya Bhujangam Sanskrit and English Lyrics
Sanskrit Shloka
सहस्राण्डभोक्ता त्वया शूरनामा
हतस्तारकः सिंहवक्त्रश्च दैत्यः ।
ममान्तर्हृदिस्थं मनःक्लेशमेकं
न हंसि प्रभो किं करोमि क्व यामि ॥२३॥
Transliteration
sahasrāṇḍabhoktā tvayā śūranāmā
hatastārakaḥ siṁhavaktraśca daityaḥ ।
mamāntarhr̥disthaṁ manaḥkleśamekaṁ
na haṁsi prabho kiṁ karomi kva yāmi ॥23॥
Transcript
sahasrandabhokta tvaya shuranama
hatastarakah sinhavaktrashcha daityah |
mamantarhridistham manahkleshamekam
na hansi prabho kim karomi kva yami ||23||
Sanskrit Shloka
अहं सर्वदा दुःखभारावसन्नो
भवान्दीनबन्धुस्त्वदन्यं न याचे ।
भवद्भक्तिरोधं सदा क्ऌप्तबाधं
ममाधिं द्रुतं नाशयोमासुत त्वम् ॥२४॥
Transliteration
ahaṁ sarvadā duḥkhabhārāvasanno
bhavāndīnabandhustvadanyaṁ na yāce ।
bhavadbhaktirodhaṁ sadā kl̥ptabādhaṁ
mamādhiṁ drutaṁ nāśayomāsuta tvam ॥24॥
Transcript
aham sarvada duhkhabharavasanno
bhavandinabandhustvadanyam na yache |
bhavadbhaktirodham sada kliptabadham
mamadhim drutam nashayomasuta tvam ||24||
Shop Sanskrit Hoodies and Sweatshirts
Sanskrit Shloka
अपस्मारकुष्टक्षयार्शः प्रमेह_
ज्वरोन्मादगुल्मादिरोगा महान्तः ।
पिशाचाश्च सर्वे भवत्पत्रभूतिं
विलोक्य क्षणात्तारकारे द्रवन्ते ॥२५॥
Transliteration
apasmārakuṣṭakṣayārśaḥ prameha_
jvaronmādagulmādirogā mahāntaḥ ।
piśācāśca sarve bhavatpatrabhūtiṁ
vilokya kṣaṇāttārakāre dravante ॥25॥
Transcript
apasmarakushtakshayarshah prameha_
jvaronmadagulmadiroga mahantah |
pishachashcha sarve bhavatpatrabhutim
vilokya kshanattarakare dravante ||25||
Sanskrit Shloka
दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्तिः
मुखे मे पवित्रं सदा तच्चरित्रम् ।
करे तस्य कृत्यं वपुस्तस्य भृत्यं
गुहे सन्तु लीना ममाशेषभावाः ॥२६॥
Transliteration
dr̥śi skandamūrtiḥ śrutau skandakīrtiḥ
mukhe me pavitraṁ sadā taccaritram ।
kare tasya kr̥tyaṁ vapustasya bhr̥tyaṁ
guhe santu līnā mamāśeṣabhāvāḥ ॥26॥
Transcript
drishi skandamurtih shrutau skandakirtih
mukhe me pavitram sada tachcharitram |
kare tasya krityam vapustasya bhrityam
guhe santu lina mamasheshabhavah ||26||
Sanskrit Shloka
मुनीनामुताहो नृणां भक्तिभाजां
अभीष्टप्रदाः सन्ति सर्वत्र देवाः ।
नृणामन्त्यजानामपि स्वार्थदाने
गुहाद्देवमन्यं न जाने न जाने ॥२७॥
Transliteration
munīnāmutāho nr̥ṇāṁ bhaktibhājāṁ
abhīṣṭapradāḥ santi sarvatra devāḥ ।
nr̥ṇāmantyajānāmapi svārthadāne
guhāddevamanyaṁ na jāne na jāne ॥27॥
Transcript
muninamutaho nrinam bhaktibhajam
abhishtapradah santi sarvatra devah |
nrinamantyajanamapi svarthadane
guhaddevamanyam na jane na jane ||27||
Sanskrit Shloka
कलत्रं सुता बन्धुवर्गः पशुर्वा
नरो वाथ नारि गृहे ये मदीयाः ।
यजन्तो नमन्तः स्तुवन्तो भवन्तं
स्मरन्तश्च ते सन्तु सर्वे कुमार ॥२८॥
Transliteration
kalatraṁ sutā bandhuvargaḥ paśurvā
naro vātha nāri gr̥he ye madīyāḥ ।
yajanto namantaḥ stuvanto bhavantaṁ
smarantaśca te santu sarve kumāra ॥28॥
Transcript
kalatram suta bandhuvargah pashurva
naro vatha nari grihe ye madiyah |
yajanto namantah stuvanto bhavantam
smarantashcha te santu sarve kumara ||28||
Sanskrit Shloka
मृगाः पक्षिणो दंशका ये च दुष्टाः
तथा व्याधयो बाधका ये मदङ्गे ।
भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे
विनश्यन्तु ते चूर्णितक्रौञ्चशौल ॥२९॥
Transliteration
mr̥gāḥ pakṣiṇo daṁśakā ye ca duṣṭāḥ
tathā vyādhayo bādhakā ye madaṅge ।
bhavacchaktitīkṣṇāgrabhinnāḥ sudūre
vinaśyantu te cūrṇitakrauñcaśaula ॥29॥
Transcript
nrigah pakshino danshaka ye cha dushtah
tatha vyadhayo badhaka ye madange |
bhavachchhaktitikshnagrabhinnah sudure
vinashyantu te churnitakraunchashaula ||29||
Sanskrit Shloka
जनित्री पिता च स्वपुत्रापराधं
सहेते न किं देवसेनाधिनाथ ।
अहं चातिबालो भवान् लोकतातः
क्षमस्वापराधं समस्तं महेश ॥३०॥
Transliteration
janitrī pitā ca svaputrāparādhaṁ
sahete na kiṁ devasenādhinātha ।
ahaṁ cātibālo bhavān lokatātaḥ
kṣamasvāparādhaṁ samastaṁ maheśa ॥30॥
Transcript
janitri pita cha svaputraparadham
sahete na kim devasenadhinatha |
aham chatibalo bhavan lokatatah
kshamasvaparadham samastam mahesha ||30||
Wear Unique Devbhasha Sanskrit Merch.
T-Shirts, Hoodies, Sweatshirts and @tfi-store. Check out the Wide Collection.
Sanskrit Shloka
नमः केकिने शक्तये चापि तुभ्यं
नमश्छाग तुभ्यं नमः कुक्कुटाय ।
नमः सिन्धवे सिन्धुदेशाय तुभ्यं
पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥३१॥
Transliteration
namaḥ kekine śaktaye cāpi tubhyaṁ
namaśchāga tubhyaṁ namaḥ kukkuṭāya ।
namaḥ sindhave sindhudeśāya tubhyaṁ
punaḥ skandamūrte namaste namo’stu ॥31॥
Transcript
namah kekine shaktaye chapi tubhyam
namashchhaga tubhyam namah kukkutaya |
namah sindhave sindhudeshaya tubhyam
punah skandamurte namaste namo’stu ||31||
Sanskrit Shloka
जयानन्दभूमञ्जयापारधामन्
जयामोघकीर्ते जयानन्दमूर्ते ।
जयानन्दसिन्धो जयाशेषबन्धो
जय त्वं सदा मुक्तिदानेशसूनो ॥३२॥
Transliteration
jayānandabhūmañjayāpāradhāman
jayāmoghakīrte jayānandamūrte ।
jayānandasindho jayāśeṣabandho
jaya tvaṁ sadā muktidāneśasūno ॥32॥
Transcript
jayanandabhumanjayaparadhaman
jayamoghakirte jayanandamurte |
jayanandasindho jayasheshabandho
jaya tvam sada muktidaneshasuno ||32||
Sanskrit Shloka
भुजङ्गाख्यवृत्तेन क्ऌप्तं स्तवं यः
पठेद्भक्तियुक्तो गुहं संप्रणम्य ।
स पुत्रान्कलत्रं धनं दीर्घमायुः
लभेत्स्कन्दसायुज्यमन्ते नरः सः ॥३३॥
Transliteration
bhujaṅgākhyavr̥ttena kl̥ptaṁ stavaṁ yaḥ
paṭhedbhaktiyukto guhaṁ saṁpraṇamya ।
sa putrānkalatraṁ dhanaṁ dīrghamāyuḥ
labhetskandasāyujyamante naraḥ saḥ ॥33॥
Transcript
bhujangakhyavrittena kliptam stavam yah
pathedbhaktiyukto guham samprananya |
sa putrankalatram dhanam dirghamayuh
labhetskandasayujyamante narah sah ||33||
Subramanya Bhujangam English Lyrics 1 – 16
sada balarupa’pi vighnadrihantri
mahadantivaktra’pi panchasyamanya |
vidhindradinrigya ganeshabhidha me
vidhattam shriyam ka’pi kalyanamurtih ||1||
na janami shabdam na janami chartham
na janami padyam na janami gadyam |
chideka shadasya hridi dyotate me
mukhannihsarante girashchapi chitram ||2||
mayuradhirudham mahavakyagudham
manoharideham mahachchittageham |
mahidevadevam mahavedabhavam
mahadevabalam bhaje lokapalam ||3||
yada sannidhanam gata manava me
bhavambhodhiparam gataste tadaiva |
iti vyanjayansindhutire ya aste
tamide pavitram parashaktiputram ||4||
yathabdhestaranga layam yanti tungah
tathaivapadah sannidhau sevatam me |
itivormipanktirnrinam darshayantam
sada bhavaye hritsaroje guham tam ||5||
girau mannivase nara ye’dhirudhah
tada parvate rajate te’dhirudhah |
itiva bruvangandhashailadhirudhah
sa devo mude me sada shanmukho’stu ||6||
mahambhodhitire mahapapachore
munindranukule sugandhakhyashaile |
guhayam vasantam svabhasa lasantam
janarti harantam shrayamo guham tam ||7||
lasatsvarnagehe nrinam kamadohe
sumastomasanchhatramanikyamanche |
samudyatsahasrarkatulyaprakasham
sada bhavaye kartikeyam suresham ||8||
ranaddhansake manjule’tyantashone
manoharilavanyapiyushapurne
manahshatpado me bhavakleshataptah
sada modatam skanda te padapadme ||9||
suvarnabhadivyambarairbhasamanam
kvanatkinkinimekhalashobhamanam |
lasaddhemapattena vidyotamanam
katim bhavaye skanda te dipyamanam ||10||
pulindeshakanyaghanabhogatunga_
stanalinganasaktakashmiraragam |
namasyamaham tarakare tavorah
svabhaktavane sarvada sanuragam ||11||
vidhau kliptadandan svaliladhritandan
nirastebhashundan dvishatkaladandan |
hatendrarishandanjagattranashaundan
sada te prachandan shraye bahudandan ||12||
sada sharadah shannriganka yadi syuh
samudyanta eva sthitashchetsamantat |
sada purnabimbah kalankaishcha hinah
tada tvanmukhanam bruve skanda sanyam ||13||
sphuranmandahasaih sahansani chanchat
katakshavalibhringasanghojjvalani |
sudhasyandibimbadharanishasuno
tavalokaye shanmukhambhoruhani ||14||
vishaleshu karnantadirgheshvajasram
dayasyandishu dvadashasvikshaneshu |
mayishatkatakshah sakritpatitashched
bhavette dayashila ka nama hanih ||15||
sutangodbhavo me’si jiveti shaddha
japanmantramisho muda jighrate yan |
jagadbharabhridbhyo jagannatha tebhyah
kiritojjvalebhyo namo mastakebhyah ||16||
Subramanya Bhujangam English Lyrics 17 – 33
sphuradratnakeyuraharabhiramah
chalatkundalashrilasadgandabhagah |
katau pitavasa kare charushakti
purastanmamastam purarestanuja ||17||
ihayahi vatseti hastanprasarya_
hvayatyadashachchhankare maturankat |
samutpatya tatam shrayantam kumaram
harashlishtagatram bhaje balamurtim ||18||
kumareshasuno guha skanda sena_
pate shaktipane mayuradhirudha |
pulindatmajakanta bhaktartiharin
prabho tarakare sada raksha mam tvam ||19||
prashantendriye nashtasanjne vicheshte
kaphodgarivaktre bhayotkampigatre |
prayanonmukhe mayyanathe tadanim
drutam me dayalo bhavagre guha tvam ||20||
kritantasya duteshu chandeshu kopad
dahachchhinddhi bhinddhiti mam tarjayatsu |
mayuram samaruhya ma bhairiti tvam
purah shaktipanirmamayahi shighram ||21||
prananyasakritpadayoste patitva
prasadya prabho prarthaye’nekavaram |
na vaktum kshamo’ham tadanim kripabdhe
na karyantakale managapyupeksha ||22||
sahasrandabhokta tvaya shuranama
hatastarakah sinhavaktrashcha daityah |
mamantarhridistham manahkleshamekam
na hansi prabho kim karomi kva yami ||23||
aham sarvada duhkhabharavasanno
bhavandinabandhustvadanyam na yache |
bhavadbhaktirodham sada kliptabadham
mamadhim drutam nashayomasuta tvam ||24||
apasmarakushtakshayarshah prameha_
jvaronmadagulmadiroga mahantah |
pishachashcha sarve bhavatpatrabhutim
vilokya kshanattarakare dravante ||25||
drishi skandamurtih shrutau skandakirtih
mukhe me pavitram sada tachcharitram |
kare tasya krityam vapustasya bhrityam
guhe santu lina mamasheshabhavah ||26||
muninamutaho nrinam bhaktibhajam
abhishtapradah santi sarvatra devah |
nrinamantyajanamapi svarthadane
guhaddevamanyam na jane na jane ||27||
kalatram suta bandhuvargah pashurva
naro vatha nari grihe ye madiyah |
yajanto namantah stuvanto bhavantam
smarantashcha te santu sarve kumara ||28||
nrigah pakshino danshaka ye cha dushtah
tatha vyadhayo badhaka ye madange |
bhavachchhaktitikshnagrabhinnah sudure
vinashyantu te churnitakraunchashaula ||29||
janitri pita cha svaputraparadham
sahete na kim devasenadhinatha |
aham chatibalo bhavan lokatatah
kshamasvaparadham samastam mahesha ||30||
namah kekine shaktaye chapi tubhyam
namashchhaga tubhyam namah kukkutaya |
namah sindhave sindhudeshaya tubhyam
punah skandamurte namaste namo’stu ||31||
jayanandabhumanjayaparadhaman
jayamoghakirte jayanandamurte |
jayanandasindho jayasheshabandho
jaya tvam sada muktidaneshasuno ||32||
bhujangakhyavrittena kliptam stavam yah
pathedbhaktiyukto guham samprananya |
sa putrankalatram dhanam dirghamayuh
labhetskandasayujyamante narah sah ||33||
TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection. The mod designs, comfy fabric and unmatchable love for urbane clothing aren’t just some reasons you must check our T-shirts, Hoodies, Posters out but check them out for the cultural heritage they imbibe. Classic colours and sizes to choose from. Thank you for reading the Subramanya Bhujangam Sanskrit and English lyrics article and please share this with your friends and family.
TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection.
Shop the Sanskrit Merchandise
Follow us for more updates
Instagram : THE OFFICIAL TFISTORE