Sanskrit Slokas with Meaning in Hindi

Ya Devi Sarva Bhuteshu Lyrics and Shloka with Meaning

Ya Devi Sarva Bhuteshu Lyrics means That is, to the Goddess who is situated in the form of Shakti, wisdom, intelligence, valour, life, beauty, pleasure, mother, life, desire, faith, humility, mercy, illusion, karma and many other forms in all beings, salutations, salutations, repeated salutations to them.

Ya Devi Sarva Bhuteshu Lyrics and Meaning

Sanskrit Shloka

नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥१॥

Transliteration

namo devyai mahādevyai śivāyai satataṁ namaḥ ।
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām ॥1॥

Transcript

namo devyai mahadevyai shivayai satatam namah |
namah prakrityai bhadrayai niyatah pranatah sma tam ||1||

English Meaning

Salutations to the Goddess, to Mahadevi; Always Salutations who is one with Shiva,
Salutations to the one who is auspicious the original source of creation and the controller of everything; We always bow to him.

Sanskrit Shloka

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥२॥

Transliteration

raudrāyai namo nityāyai gauryai dhātryai namo namaḥ ।
jyotsnāyai cendurūpiṇyai sukhāyai satataṁ namaḥ ॥2॥

Transcript

raudrayai namo nityayai gauryai dhatryai namo namah |
jyotsnayai chendurupinyai sukhayai satatam namah ||2||

English Meaning

Salutations to the Rudra, Salutations to the Eternal, the Shining One and the Sustainer of the Universe,
Salutations always to Her, who has a fresh glow like the moonlit night, and the radiant form of the moon, and who is joy in herself.

Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

कल्याण्यै प्रणता वृद्धयै सिद्धयै कुर्मो नमो नमः ।
नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥३॥

Transliteration

kalyāṇyai praṇatā vr̥ddhayai siddhayai kurmo namo namaḥ ।
nairr̥tyai bhūbhr̥tāṁ lakṣmyai śarvāṇyai te namo namaḥ ॥3॥

Transcript

kalyanyai pranata vriddhayai siddhayai kurmo namo namah |
nairrityai bhubhritam lakshnyai sharvanyai te namo namah ||3||

English Meaning

We bow to Her who is the Source of Well-being, Who is Great, Fulfilled and Abides as the Universe,
Salutations to one who is the Destroyer, as well as the Prosperity that sustains the Earth and the Consort of Shiva.

Indian Superheroes in your house – Tfi-store Wall Poster

Explore our variety of handmade portrait of Indian Warriors wall art. Click on the image below to see more.

Na mantram no yantram lyrics poster

Sanskrit Shloka

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥४॥

Transliteration

durgāyai durgapārāyai sārāyai sarvakāriṇyai ।
khyātyai tathaiva kr̥ṣṇāyai dhūmrāyai satataṁ namaḥ ॥4॥

Transcript

durgayai durgaparayai sarayai sarvakarinyai |
khyatyai tathaiva krishnayai dhunrayai satatam namah ||4||

English Meaning

(Salutations to) Durga, Who helps us Overcome the Difficulties and Dangers of Life and Who is the Essence of All Causes,
Salutations Ever to Her, Who is Renowned and Widely Known Outside (in Creation) Just as She is Dark and Smoky and Difficult to Know Within (in Meditation).

Sanskrit Shloka

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥५॥

Transliteration

atisaumyātiraudrāyai natāstasyai namo namaḥ ।
namo jagatpratiṣṭhāyai devyai kr̥tyai namo namaḥ ॥5॥

Transcript

atisaunyatiraudrayai natastasyai namo namah |
namo jagatpratishthayai devyai krityai namo namah ||5||

English Translation

Salutations to Her Who is Extremely Gentle like the Moon and also Extremely Terrible like Rudra,
Salutations to the Devi Who is the Supporter of the Universe and Salutations to Her Who is the Creator of the Universe.

Ya Devi Sarva Bhuteshu Lyrics 6

Sanskrit Shloka

या देवी सर्वभुतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥६॥

Transliteration

yā devī sarvabhuteṣu viṣṇumāyeti śabditā ।
namastasyai namastasyai namastasyai namo namaḥ ॥6॥

Transcript

ya devi sarvabhuteshu vishnumayeti shabdita |
namastasyai namastasyai namastasyai namo namah ||6||

English Meaning

To the goddess who is called Vishnumaya in all living beings,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥७॥

Transliteration

yā devī sarvabhuteṣu cetanetyabhidhīyate ।
namastasyai namastasyai namastasyai namo namaḥ ॥7॥

Transcript

ya devi sarvabhuteshu chetanetyabhidhiyate |
namastasyai namastasyai namastasyai namo namah ||7||

English Meaning

To the goddess who is called consciousness in all beings, (Consciousness – the power to perceive, understand and evaluate the elements of oneself and the environment around them)
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Wear Unique Devbhasha Sanskrit Merch.

T-ShirtsHoodiesSweatshirts and @tfi-store. Check out the Wide Collection.

sanskrit quote print t shirt

Ya Devi Sarva Bhuteshu Lyrics and Meaning

Sanskrit Shloka

या देवी सर्वभुतेषु बुद्धिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥८॥

Transliteration

yā devī sarvabhuteṣu buddhirūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥8॥

Transcript

ya devi sarvabhuteshu buddhirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||8||

English Meaning

The goddess who resides in the form of intelligence in all beings,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥९॥

Transliteration

yā devī sarvabhuteṣu nidrārūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥9॥

Transcript

ya devi sarvabhuteshu nidrarupena sansthita |
namastasyai namastasyai namastasyai namo namah ||9||

English Meaning

To the goddess who resides in the form of rest, sleep in all beings,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१०॥

Transliteration

yā devī sarvabhuteṣu kṣudhārūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥10॥

Transcript

ya devi sarvabhuteshu kshudharupena sansthita |
namastasyai namastasyai namastasyai namo namah ||10||

English Meaning

To the goddess who is sitting in the form of hunger in all beings,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Wear Unique Devbhasha Sanskrit Merch.

T-ShirtsHoodiesSweatshirts and @tfi-store. Check out the Wide Collection.

Sanskrit Shloka

या देवी सर्वभुतेषु छायारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥११॥

Transliteration

yā devī sarvabhuteṣu chāyārūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥11॥

Transcript

ya devi sarvabhuteshu chhayarupena sansthita |
namastasyai namastasyai namastasyai namo namah ||11||

English Meaning

To the goddess who resides in all beings as a shadow (of the higher self),
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु शक्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१२॥

Transliteration

yā devī sarvabhuteṣu śaktirūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥12॥

Transcript

ya devi sarvabhuteshu shaktirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||12||

English Meaning

To the Goddess who resides in the form of Shakti in all beings,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु तृष्णारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१३॥

Transliteration

yā devī sarvabhuteṣu tr̥ṣṇārūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥13॥

Transcript

ya devi sarvabhuteshu trishnarupena sansthita |
namastasyai namastasyai namastasyai namo namah ||13||

English Meaning

To the goddess who is residing in the form of desire in all beings,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु क्षान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१४॥

Transliteration

yā devī sarvabhuteṣu kṣāntirūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥14॥

Transcript

ya devi sarvabhuteshu kshantirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||14||

English Meaning

To the goddess who is residing in all beings in the form of tolerance and forgiveness,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Wear Unique Devbhasha Sanskrit Merch.

T-ShirtsHoodiesSweatshirts and @tfi-store. Check out the Wide Collection.

aham brahmasmi shloka t shirt

Ya Devi Sarva Bhuteshu Lyrics and Meaning

Sanskrit Shloka

या देवी सर्वभुतेषु जातिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१५॥

Transliteration

yā devī sarvabhuteṣu jātirūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥15॥

Transcript

ya devi sarvabhuteshu jatirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||15||

English Meaning

Birth, the root cause of all things, the goddess who is the root cause of all beings,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु लज्जारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१६॥

Transliteration

yā devī sarvabhuteṣu lajjārūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥16॥

Transcript

ya devi sarvabhuteshu lajjarupena sansthita |
namastasyai namastasyai namastasyai namo namah ||16||

English Meaning

To the goddess who is situated the form of humility,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु शान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१७॥

Transliteration

yā devī sarvabhuteṣu śāntirūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥17॥

Transcript

ya devi sarvabhuteshu shantirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||17||

English Meaning

To the goddess who is situated in the form of peace in all beings,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु श्रद्धारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१८॥

Transliteration

yā devī sarvabhuteṣu śraddhārūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥18॥

Transcript

ya devi sarvabhuteshu shraddharupena sansthita |
namastasyai namastasyai namastasyai namo namah ||18||

English Meaning

To the goddess who is situated in all beings as reverence, reverence and respect.
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

 Posters @tfi-store. Check out the Wide Collection.

indian warrior posters

Sanskrit Shloka

या देवी सर्वभुतेषु कान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१९॥

Transliteration

yā devī sarvabhuteṣu kāntirūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥19॥

Transcript

ya devi sarvabhuteshu kantirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||19||

English Meaning

To the goddess who is present in all beings in the form of radiance, divine light, energy,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु लक्ष्मीरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२०॥

Transliteration

yā devī sarvabhuteṣu lakṣmīrūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥20॥

Transcript

ya devi sarvabhuteshu lakshmirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||20||

English Meaning

To the goddess who is situated in the form of Lakshmi and splendour in all beings,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु वृत्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२१॥

Transliteration

yā devī sarvabhuteṣu vr̥ttirūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥21॥

Transcript

ya devi sarvabhuteshu vrittirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||21||

English Meaning

To the goddess who is involved in all kinds of activities,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Wear Unique Devbhasha Sanskrit Merch.

T-ShirtsHoodiesSweatshirts and @tfi-store. Check out the Wide Collection.

Sanskrit Quote T shirt

Ya Devi Sarva Bhuteshu Lyrics and Meaning

Sanskrit Shloka

या देवी सर्वभुतेषु स्मृतिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२२॥

Transliteration

yā devī sarvabhuteṣu smr̥tirūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥22॥

Transcript

ya devi sarvabhuteshu snritirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||22||

English Meaning

To that goddess, who is residing in all beings as a memory,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु दयारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२३॥

Transliteration

yā devī sarvabhuteṣu dayārūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥23॥

Transcript

ya devi sarvabhuteshu dayarupena sansthita |
namastasyai namastasyai namastasyai namo namah ||23||

English Meaning

To that goddess who is present in all beings as mercy.
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु तुष्टिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२४॥

Transliteration

yā devī sarvabhuteṣu tuṣṭirūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥24॥

Transcript

ya devi sarvabhuteshu tushtirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||24||

English Meaning

To the goddess who sits in the form of contentment in all beings.
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२५॥

Transliteration

yā devī sarvabhuteṣu mātr̥rūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥25॥

Transcript

ya devi sarvabhuteshu matrirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||25||

English Meaning

To that goddess who resides in all beings as mother.
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

या देवी सर्वभुतेषु भ्रान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२६॥

Transliteration

yā devī sarvabhuteṣu bhrāntirūpeṇa saṁsthitā ।
namastasyai namastasyai namastasyai namo namaḥ ॥26॥

Transcript

ya devi sarvabhuteshu bhrantirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||26||

English Meaning

The goddess who resides in the form of illusion in all beings.
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

इन्द्रियाणामधिष्ठात्री भुतानां चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥२७॥

Transliteration

indriyāṇāmadhiṣṭhātrī bhutānāṁ cākhileṣu yā ।
bhūteṣu satataṁ tasyai vyāptidevyai namo namaḥ ॥27॥

Transcript

indriyanamadhishthatri bhutanam chakhileshu ya |
bhuteshu satatam tasyai vyaptidevyai namo namah ||27||

English Meaning

To the goddess who controls the faculty of the senses of beings in all the worlds,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Sanskrit Shloka

चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२८॥

Transliteration

citirūpeṇa yā kr̥tsnametadvyāpya sthitā jagat ।
namastasyai namastasyai namastasyai namo namaḥ ॥28॥

Transcript

chitirupena ya kritsnametadvyapya sthita jagat |
namastasyai namastasyai namastasyai namo namah ||28||

English Meaning

(Salutations to Devi) Who pervades and resides in this universe in the form of consciousness,
Salutations to Her, Salutations to Her, Salutations to Her, Salutations again and again.

Ya Devi Sarva Bhuteshu English Lyrics

namo devyai mahadevyai shivayai satatam namah |
namah prakrityai bhadrayai niyatah pranatah sma tam ||1||

raudrayai namo nityayai gauryai dhatryai namo namah |
jyotsnayai chendurupinyai sukhayai satatam namah ||2||

kalyanyai pranata vriddhayai siddhayai kurmo namo namah |
nairrityai bhubhritam lakshnyai sharvanyai te namo namah ||3||

durgayai durgaparayai sarayai sarvakarinyai |
khyatyai tathaiva krishnayai dhunrayai satatam namah ||4||

atisaunyatiraudrayai natastasyai namo namah |
namo jagatpratishthayai devyai krityai namo namah ||5||

ya devi sarva bhuteshu vishnumayeti shabdita |
namastasyai namastasyai namastasyai namo namah ||6||

ya devi sarva bhuteshu chetanetyabhidhiyate |
namastasyai namastasyai namastasyai namo namah ||7||

ya devi sarva bhuteshu buddhirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||8||

ya devi sarva bhuteshu nidrarupena sansthita |
namastasyai namastasyai namastasyai namo namah ||9||

ya devi sarva bhuteshu kshudharupena sansthita |
namastasyai namastasyai namastasyai namo namah ||10||

ya devi sarva bhuteshu chhayarupena sansthita |
namastasyai namastasyai namastasyai namo namah ||11||

ya devi sarva bhuteshu shaktirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||12||

ya devi sarva bhuteshu trishnarupena sansthita |
namastasyai namastasyai namastasyai namo namah ||13||

ya devi sarva bhuteshu kshantirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||14||

ya devi sarva bhuteshu jatirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||15||

ya devi sarva bhuteshu lajjarupena sansthita |
namastasyai namastasyai namastasyai namo namah ||16||

ya devi sarva bhuteshu shantirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||17||

ya devi sarvabhuteshu shraddharupena sansthita |
namastasyai namastasyai namastasyai namo namah ||18||

ya devi sarvabhuteshu kantirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||19||

ya devi sarvabhuteshu lakshmirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||20||

ya devi sarvabhuteshu vrittirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||21||

ya devi sarvabhuteshu snritirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||22||

ya devi sarvabhuteshu dayarupena sansthita |
namastasyai namastasyai namastasyai namo namah ||23||

ya devi sarvabhuteshu tushtirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||24||

ya devi sarvabhuteshu matrirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||25||

ya devi sarvabhuteshu bhrantirupena sansthita |
namastasyai namastasyai namastasyai namo namah ||26||

indriyanamadhishthatri bhutanam chakhileshu ya |
bhuteshu satatam tasyai vyaptidevyai namo namah ||27||

chitirupena ya kritsnametadvyapya sthita jagat |
namastasyai namastasyai namastasyai namo namah ||28||

TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection. The mod designs, comfy fabric and unmatchable love for urbane clothing aren’t just some reasons you must check our T-shirts, Hoodies, Posters out but check them out for the cultural heritage they imbibe. Classic colours and sizes to choose from. Thank you for reading the Ya Devi Sarva Bhuteshu lyrics and shloka with meaning article and please share this with your friends and family.

TFIStore from the house of The Frustrated Indian is trying to make Indian Culture cool with its unique historical Heroes and Sanskrit apparel collection.

Shop the Sanskrit Merchandise

Follow us for more updates

Twitter: TFISTORE

Leave a Reply

Your email address will not be published. Required fields are marked *